SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ ३०८ जम्बूद्वीपप्रज्ञप्तिसूत्रे भवंति' चराणि स्थिराणि वा कदा-कस्मिन्काले भवन्तीति प्रश्नः, भगवानाद-गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'सुक्कपक्खस्स पडिवाए रायो' शुक्लपक्षस्य या प्रतिपत्तिथिः तस्यां रात्रौ तदात्मके काले 'बवेकरणे भाइ' ब बवनामकं करणं भाति, 'बितीयाए दिवा बालवे करणे भवई' द्वितीयापाम् द्वितीयातिथौ दिवा-दिवसे बालवम्-बालवनामकं करणं भवति 'रायो कोलवे करणे भवइ' द्वितीयास्तिथेः रात्रौ कौलवं-कौलवनामकं करणं भवति, 'तइयाए दिवा थीविलोयणं करणं भवई' तृतीयाया स्तिथेः दिवा-दिवसे स्त्रीविलोचनं करणं भवति 'रायो गराइ करणं भवइ' तृतीयायाः रात्रौ गरादिकरणं भवति, 'चउत्थीए दिवावणिज रायो विट्ठी करणं भव:' चतुर्थ्यां चतुर्थीतिथे दिवा-दिवसे वणिज-वणि मनामकं करणं भवति, रात्रौ विष्टिः-विष्टिनामकं करणंभवति, 'पंचमीए दिवा बवं रायो बालवं' पश्चम्या:-पञ्चमोतिथेः दिवा-दिवसे बवं बबनामकं करणं भवति पश्चम्याः रात्रौ तु बालवं बाळवनामकं करणं भवति 'छट्ठीए दिवा कोलवं रायो थीविलोयणं' षष्ठ्याः -पष्ठितिथे. चरा घिरा वा कथा भवंति' हे भदन्त ! ये करण किप्त काल में चर और किस कालमें स्थिर होते हैं ? इस प्रश्न का उत्तर देते हुए प्रभु कहते हैं-'गोयमा ! सुक्कपक्खस्स पडिवाए राइम्मि' हे गौतम । शुक्लपक्षकी प्रतिपदा की रात्रि मेंउस रूप काल में-'बवेकरणे भवई' बव नामका करण होता है 'बितीयाए दिवा बालवे करणे भवई' द्वितीया तिथि में दिवस में बालव करण होता है 'रायो कोलवे करणे भवइ' द्वितीयातिथि की रात्रि में कौलव नामका करण होता है 'तईयाए दिवा थीविलोयणं करणं भवइ' तृतीया तिथि के दिवस में स्त्रीविलोचन करण होता है, 'रायो गराइकरणे भवई' तृतीया तिथि की रात्रि में गरादि करण होता है 'चउत्थीए दिवा वणिज रायो विट्ठी करणे भवइ' चतुर्थी तिथि के दिवस में वणिज नामका करण होता है और रात्रि में विष्टिनामका करण होता है पंचमीए दिवा ववं रायो बालव' पंचमीतिथि के दिवसे में बव नामका करण होता है और बालव नामका करण रात्रि में होता है 'छट्ठीए दिवा कोलवं रायो थी આ ત્રણ કયા કાળમાં ચર અને કયા કાળમાં સ્થિર થાય છે? આ પ્રશ્નને ઉત્તર આપતાં प्रभु ४३ छ-'गोयमा ! सुक्कपक्खस्स पडिवाए राइम्मि' 3 गौतम ! शुसपना ५४वानी शत्रिय-ते २५४मां -'बवे करणे भवई' म नामनु ४२५ थायछे बितीयाए दिवा बालवं. करणे भवई' द्वितीयातिथिमा हिवसमा मास४२ थार छे. 'रायो कोलवे करणे भवई' द्वितीयातिथिनी रात्रिमा होस नामनु ४२५ थाय छे. 'तइयाए दिवा थीविलोयणं करणं भवइ' तततिथिना हिवसमा स्त्री विवायन४२११ थाय छ 'रायो गराइकरणं भवई' तृतीयातिथिनी रात्रिमा १२६४२५ थाय छे. 'चउत्थीए दिवा वणिज रायो विद्वीकरणं भवई' यतु तिथिना દિવસમાં વણિ જ નામનું કરણ થાય છે અને રાત્રિમાં વિષ્ટિ નામનું કારણે થાય છે. 'पंचमीए दिवस बवं रायो बालवं' ५यभीतिथिना सभा १ नामनु ४२५ थाय छ भने Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003156
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1978
Total Pages562
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy