SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-सप्तमवक्षस्कारः सू. १९ करणानां संख्यादिनिरूपणम् ३०७ संख्यकानि करणानि चराणि-गतिमन्ति कतिच-कियत्संख्यकानि च करणाणि स्थिराणिगतिरहितानि प्रज्ञप्तानि-कथितानीति करणानां चरस्थिरत्वविषयकः प्रश्न:, श्रीभगवानाह'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'सत्तकरणा चरा चत्तारि करणा थिरा पन्नत्ता' एकादश करणेषु मध्ये सप्त-सप्त संख्यकानि करणानि चराणि भवन्ति तथा तेष्वेव मध्ये चखारि करणानि स्थिराणि प्रज्ञप्तानि-कथितानि, तत्र कानि सप्त वराणि कानिच चत्वारि स्थिराणि इति दर्शयितुमाह-तं जहा' इत्यादि, 'तं जहा' तद्यथा-'बवं बालवं कोलवं थी विलोयणं गराइ वणिजं विट्ठी' बवं बालवं कोलवं स्त्रीविलोचनं गरादिवणिज विष्टिः 'एएणे सत्तकरणा चरा' एतानि खलु बवादीनि सप्तकरणानि चगणि भवन्तीति 'चत्तारि करणा थिरा' चत्वारि-चतु: संख्यकानि करणानि स्थिराणि प्रज्ञप्तानि-कथितानि इति, तान्येव स्थिराणि चत्वारि करणानि दर्शयितुमाह-तं जहा' इत्यादि, 'तं जहा' तद्यथा-'सउणी चउप्पयं णानं कित्थुग्घं' शकुनिश्चतुष्पदं नागं किंस्तुग्नम्, 'एतेणं चत्तारि करणा यिरा पन्नत्ता' एतानि शकुन्यादीनि चत्वारि करणानि स्थिराणि प्रज्ञप्तानि-कथितानीति, एतेषामेकादश करणानां कस्मिन् स्थाने समये वा चरत्वं कुत्रवा स्थिरत्वमिति दर्शयितुं प्रायन्नाह-'एएणं भंते !! इत्यादि, 'एएणं भंते !' एतानि एकादशानि करणानि खलु भदन्त ! 'चरा थिरावा कया चर हैं और कितने स्थिर हैं ? जो करण गतिवाले होते हैं वे घर और जो गति रहित होते हैं वे स्थिर करण कहलाते हैं। इसके उत्तर में प्रभु कहते हैं-'गोयमा! सत्तकरणा चरा चत्तारि करणा थिरा' हे गौतम ! सात करण चर हैं और ४ करण स्थिर हैं। 'तं जहा' जैसे-'बवं बालवं कोलवं थीविलोयगं गराइ वणि विट्ठी बव' करण बालव करण, कौलवकरण स्त्रीविलोचन करण गरादिकरण, वणिज करण, और विष्टीकरण 'एए ण सत करणा चरा' ये सात करणा चर हैं और 'चत्तारि करणाथिरा' तथा इन से अतिरिक्त चार जो करण हैं वे स्थिर करण हैं 'तं जहा' उनके नाम इस प्रकार से हैं-'सउणी च उपयंगागं किंस्थुग्धं' शकुनि करण, चतुष्पद करण, नाग करण और किंस्तुग्घ करण 'एए णं चत्तारि करणा थिरा पण्णत्ता' इस तरह ये शकुनि आदि चार करण स्थिर कहे गये हैं। 'एए णं भंते ! डाय छ तसा स्थि२४२११ वाय छे. माना पाममा प्रभु डे छ-'गोयमा ! सत्तकरणा चग चत्तारि करणा थिरा' गौतम ! सात४२५ ५२ छ २५२. या२४२६ स्थि२ छे. 'तं जहा! ना-बवं बालवं कोलवं थीविलोयणं गराइ वणिज विट्ठी' १४२५ मास४२९, ३४२९ए श्रीवियन, पशु४२३५ मन पिटरी४२५ ‘एएणं सत्तकरणा चरा' २॥ सात ४२।५२ छे भने 'चत्तारि करणा थिरा' तथा २॥ सिवायना यार ४२५ छ त स्थि२४९९५ छ. 'तं जहा' तमना नाम ॥ भुम छ-'सउणी च उप्पयं णागं कित्थुग्धं' शनि४२५, न्यनु०५४४२५], नास४२५ भने ६२६१४२५ ‘एएणं चत्तारी करणा थिरा पण्णत्ता' ॥ Na शनी माहि यार ४२२४ स्थि२ ४ामा माया छे. 'एएणं भंते ! चरो थिरा वा कया भवंति' ! Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003156
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1978
Total Pages562
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy