SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपप्रतिस्त्रे भगवानाह-'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'एक्कारसकरणा पन्नत्ता' एकादशएकादशसंह्या विशिष्टानि क रणाणि प्रज्ञप्तानि कथितानीति भगवत उत्तरम् । एकादश भेदानेव दर्शयितुमाह-'तं जहा इत्यादि, 'तं जहा' तद्यथा-'बवं बालवं' बवं बालवम् तत्र बवनामकं प्रथमं करणं द्वितीयतु बालबम् 'कोलवं थीविलोयण' कोलवं स्त्रीविलोचनम्, कोलवनामकं तृतीयं करणं चतुर्थं स्त्रीविलोचनम्, अस्य चतुर्थ करणस्यान्यत्र तैतिल मित्यपि नामकथ्यते, 'गराइवणिज' गरादि वणि नम्, पञ्चमं गरादि करम् अस्यैव स्थानान्तरे गर इति नाम्नापि व्यवहारो दृश्यते, वणिज षष्ठं करणम् 'विट्ठी सउणी' विष्टिः शकुनिः, सप्तमं करणं विष्टि रष्टमंतु शकुनिः 'चउप्पयं नागं तित्थुग्धं' चतुष्पदं नागं किंस्तुरघ्नम्, नवमंतु करणं चतुष्पदनाम दशमं नागनामकं करणम् एकादशं किंस्तुग्घ्ननामकं करणं भवतीति सदेतानि एकादश करणानि नामतः कथितानि इति। एतेषामुपर्युक्तकरणानां मध्ये कानि करणानि चराणि कानि च स्थिराणि, इति चरस्थिरखादि व्यक्ति प्रश्नस्तुिपाह-'एएसिणं' इत्यादि, 'एएसिणं भंते ! एक्कारसण्हं करणाणं' एतेषामुपयुक्तानां हे भदन्त ! एकादशानाम् एकादश संख्यकानां करणानां बवादीनां मध्ये 'कइकरणा चरा कइ करणा थिरा' कति किय. इसकेउत्तर में प्रभु कहते हैं-'गोयमा ! एक्कारसकरणा पण्णत्ता' हे गौतम ! करण ११ ग्यारह कहे गये हैं 'तं जहा' जो इस प्रकार से हैं-'बवं बालवं ' (१) बव करण (२) बालवतरण (३) 'कोलवं थीविलोयगं' कौलवकरण, (४) स्त्री विलोचन करण-तैतिल करण 'गराइवणिज' (५) गरादि करण 'गरकरण-(६) वणिज करण 'विट्टी सउणी' (७) विष्टिकरण (८) शकुनिकरण (९) 'चउप्पयं नागं कित्थुग्छ' चतुष्पद करण (१०) नाग करण एवं (११) किंस्तुरघ्न करण इस प्रकार से इन करणों के नाम हैं । 'एए सिणं भंते! एगारसण्हं करणाणं मज्झे कह करणा चरा कई करणा थिरा' हे भदन्त ! इन पूर्वोक्त ११ करणों में कितने करण 'कइणं भंते ! करणा पण्णत्ता' इत्यादि Atथ-गौतभाभीय प्रभुने मेवी शत प्रश्न ४ छ -'कइणं भंते ! करणा पण्णत्ता' महत ! न्योतिनी परिभाषा विशेष ३५४२२। साउवामां आवमा सेना नाममा प्रमु ४ छ-'गोयमा ! एक्कारस करणा पण्णत्ता' ७ गोतम ! ४२५४ ११ अगियार ४डयामां आवे छे. 'तं जहा' रे ॥ प्रभाऐ है-'बवं बालवं' (१) ११४२७१, (२) मास४२५ (3) 'कोलवं थीविलोयणं' डोस१४२४, (४) स्त्री नियन२९-तैतिस४२९, 'गराइवणिज' (५) राहि४२५ 'गरकणं' (6) पशु४४२५, 'विट्ठीसउणी' (७) विटि२४, (८) शनि४२ (6) 'चउप्पयं नाग किंत्थुग्धं' यतु:५६४३९४, (१०) नाग४२६ तेभ (11) तु २११ मा प्रमाणे ये ४२ऐना नाभी छ. 'एएसिणं भंते ! एगारसण्हं करणाणं मज्झे कइ करगा चरा कइ करणा थिरा' 3 मत ! ये पूरित ११४२ मा ट। ४२१-२२ छ અને કેટલા કરણે સ્થિર છે? જે કરણે ગતિવાળા હોય છે–તે ચર અને જેઓ ગતિવિહેણું Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003156
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1978
Total Pages562
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy