SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका - सप्तमवसस्कारः स्. १९ करणानां संख्यादिनिरूपणम् ३०५ दिवा वणिज्जं रायो विट्ठी, एकारसीए दिवा वयं रायो बालवं, वारसीए दिवा कोलवं रायो थीविलोयणं, तेरसीए दिवा गराई रायो वणिज्ञ्ज, उसी दिवा विट्टी रायो सउणी, अमावासाए दिवा चउष्वयं रायो णागं, सुकपक्खस्स पडिव दिवा कित्थुग्धं करणं भवइति ॥ सु० १९॥ छाया -कति खलु भदन्त । करणानि प्रज्ञप्तानि ! गौतम ! एकादश करणानि प्रज्ञप्तानि, तद्यथा - बवं बालवं कौलवं स्त्रीविलोचनं गरादिवणिजं विष्टिः शकुनिः चतुष्पदं नागं किंस्तुघ्नम् । एतेषां खलु भदन्त ! एकादशानां करणानां कति करणानि चराणि, कति करणानि स्थिराणि ? गौतम ! सप्तकरणानि चराणि चत्वारि करणानि स्थिराणि प्रज्ञप्तानि, तद्यथा - बबाल कोलवं स्त्रीविलोचनं गरादिवणिजं विष्टिः, एतानि खलु सप्तकरणानि चराणि । चत्वारि करणानि स्थिराणि प्रज्ञप्तानि । एतानि खलु भदन्त ! चराणि स्थिराणि वाकदा भवन्ति, गौतम ! शुक्लपक्षस्य प्रतिपदि रात्रौ बवं करणं भवति, द्वितीयस्यां बालव करणं भवति, रात्रौ कोलचं करणं भवति, तृतीयायां दिवास्त्रीविलोचनं करणं भवति, रात्रौ गरादिकरणं भवति, चतुर्थ्यां दिवा वगिनं रात्रौ विष्टिः, पञ्चम्यां दिवा बवं रात्रौ बालवम्, षष्टयां दिवा कोलवं रात्रौ स्त्रीविलोचनम्, सप्तम्यां दिवा गरादिः रात्रौ वणिजम्, अष्टम्यां दिवा बालवं रात्रौ बवम् नवम्यां दिवा बालवं रात्रौ कौलवम्, दशम्यां दिवा स्त्रीविलोचनं रात्रौ गरादिः, एकदश्यां दिवा वणिजं रात्रौ विष्टिः, द्वादश्यां दिवा बवं रात्रौ बालवम्, त्रयोदश्यां दिवा कोळ रात्रौ स्त्रीविलोचनम्, चतुर्दश्यां दिवा गरादि करणं रात्रौ वणिजम् पूर्णिमायां दिवाविष्टिकरणम् रात्रौ बवं करणम् भवति । बहुलपक्षस्य प्रतिपादि दिवा बालवं रात्रौ htraम्, द्वितीयायां दिवा स्त्रीविलोचनं रात्रौ गरादि तृतीयायां दिवा वणिजं रात्रौ विष्टिः, चतुर्थ्यां दिवा व रात्रौ बालवम्, पञ्चम्यां दिवा कोलवं रात्रौ खोविलोचनम्, पष्ट्यां दिवा गरादि रात्रौ वणिजम् सप्तम्यां दिवा विष्टिः रात्रौ बवम्, अष्टम्यां दिवा बालवं रात्रौ कोळ. वम् नवम्यां दिवा स्त्रीविलोचनं रात्रौ गरादि, दशम्यां दिवा वणिजं रात्रौ विष्टिः, एकादश्यां दिवा व रात्रौ बालवम्, द्वादश्यां दिवा कोलवं रात्रौ स्त्रीविलोचनम्, त्रयोदश्यां दिवा गरादि रात्रौ वणिजम्, चतुर्दश्यां दिवा विष्टिः रात्रौ शकुनिः, अमावास्यायां दिवा चतुष्पदं रात्रौ नागम्, शुक्लपक्षस्य प्रतिपदि दिवा किंस्तुघ्नं करणं भवति इति ।। सू० १९ ॥ ज्योतिः टीका- 'कणं मं' कति-कियत्संख्यकानि खलु भवन्त ! ' करणा पन्नत्ता' करणानि : शास्त्रस्य परिभाषा विशेषरूपाणि प्रज्ञप्तानि कथितानीति करणसंख्या विषयकः प्रश्नः, 'कइणं भंते! करणा पण्णत्ता' इत्यादि टोकार्थ - गौतमस्वामी ने प्रभु से ऐसा पूछा है- 'कइणं भंते! करणा पण्णत्ता' हे भदन्त ! ज्योतिशास्त्र की परिभाषा विशेषरूप करण कितने कहे गये हैं ? ज० ३९ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003156
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1978
Total Pages562
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy