SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ ३०४ - जम्बूद्वीपप्राप्तिसूत्रे मश्च पञ्चविंशतितमः 'अणवं भोमे वस हे' ऋणव न पडूविंशतितमः भौमः सप्तविंशतितमः वृपभोऽष्टाविंशतितमः 'सटे रक्खसे चेव' सार्थ एकोनविंशत्तमः, राक्षस स्त्रिंशत्तमः, । सू. १८ । मूलम् -काइ णं संते! करणा पन्नता? गोयमा! एकारस करणापण्णत्ता, तं जहा बवं बालवं कोलवं थोबिलोयणं गराइ वणिज विट्ठी सउणी चउप्पयं नागं कित्थुग्धं । एएलि णं भंते ! एक्कारसह करणाणं कइकरणा चरा कइकरणा थिरा पन्नत्ता ? गोयमा ! सत्त करणा चरा चत्तारिकरणा थिरा पन्नत्ता तं जहा- वालवं कोल थिरिलोयणं गराइवणिज विट्ठी, एतेगं सत्त करणा चरा चत्तारि करणा थिरा पण्णत्ता, तं जहा-सउणी चउप्पयं जागं किंथुग्धं एएणं चत्तारि करणा थिरा पन्नत्ता। एएणं भंते ! चरा थिरा वाकया भवति ? गोयमा ! सुक्क रक्ख. स्स पडिवाए राओ बवे करणे भवइ, बिलियाए दिवा बालवे करणे अवह राओ कोलवे करणे भरइ, तइयाए दिया थीविलोरणं करणं भवइ, राओ गराइ करणं मवइ चउत्थीए दिवा बणियं राओ चिली पंचमीए दिवा व राओ बालवं, ट्रीए दिवा कोलनं राओ थीविलोयणं, सत्तमीए दिवागराइ रायो चगिलं, अटुलीए दिवा विटी रायो बवं, नवमीए दिवा बालवं रायो कोल, दमानीए दिवा चौबिलोष रायो गराइं, एकारसीए दिवा वणिज रायो विट्ठी, बारसोए दिवा बवं रायो बलवं. ते सीए दिवा कोलवं रायो थीविलोयणं, चउसीए दिवा गराई करणं गयो वणिज, पुषिणमाए दिका विट्रेकरम रायो वयं करणं अन् । बहुल पक्षास पडिवःए दिवा बाल रायो कोल बितीयाए दिया थीक्लिो. यणं, गयो गराइं, ततीयाए दिवा वणिज्ज रायो विटी, चउत्थी दिवा बवं राओ बाल, पंचमीए दिवा कोलवं रायो थीक्लिोयणं छठ्ठीए दिवा गराई रायो बगिज्ज, सत्तभीए दिवा विट्रो रायो वई, उटबीए दिवा वालवं, रायो कोल नवनीए दिवा थीविलोग रायो गराइ, दसमीए वसहे सबढे रक्खसे चेव' (२६) ऋगवान्. (२७) भौम (२८) वृषभ (२२) सर्वार्थ एवं (३०) राक्षस ॥१८॥ . (२६) युवान्, (२७) सोम (२८) वृषस, (२८) साथ, तेम (३०) २६स ॥सू० १८॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003156
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1978
Total Pages562
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy