________________
प्रकाशिका टीका-सप्तमवक्षस्कारः सू. १८ एकस्मिन्संवत्सरे माससंख्यानिरूपणम् ॥ कियत्संख्यका मुहूर्ताः प्रज्ञप्ता:-कथिता इति प्रश्ना, भगवानाह-'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! तीसं मुहुत्ता पन्नत्ता' निशन्मुहताः प्रज्ञता:-कथिताः 'तं जहा' तद्यथा तृतीय गाथाया अर्थमाह-रद्दे से ए' स्द्रः श्रेयान प्रथमो रुद्रो द्वितीयः श्रेयान् मित्ते वाउ' मित्रस्तृतीयो वायुश्चतुर्थः 'सवीए त हेव अभिचंदे' सुप्रीतः पञ्चम स्तथैवाभिचन्द्रः सच षष्ठः 'माहिदे बलवं बंभे' माहेन्द्रः सप्तमः बवान् अष्टमः नवमो ब्रह्मा 'बहु सच्चे पेव ईसाणे' बहुसत्यो दशमः ईशान एकादशः 'तट्टेय भावियप्पा' त्वष्टा द्वादशः भावितात्मा त्रयोदशः, 'वेसमगे वारुणे य आगंदे' वैश्रमण चतुर्दशः वरुणः पश्चदशः आनन्दः षोडशः 'विजएय वोससेणे' विजयः सप्तदशः विश्व सेनोऽष्टादशः पायावच्चे उपसमगे' प्राजात्य एकोनविंशतितमः, उपशमो विंशतितमः 'गंधवे अग्निवेसे' गन्धर्व एकविंशतितमः, अग्निवेश्मः द्वाविंशतितमः 'सयवसहे' शतवृष प्रस्त्रयोविंशतितमः 'आर वेय अममेय' आतपवान् चतुर्विशतितमः, अमऐसा पूछा है-हे भइन्न ! एक अहोरात्र के कितने मुहूर्त होते हैं ? उनर में प्रभु कहते हैं-'गोयमा! तीसं मुहुत्ता पन्नत्ता' हे गौतम ! एक अहोरात के ३० मुहूर्त्त होते है 'रुदे, सेये, मित्ते, वाउ, सुबीए तहेव अभिचंदे, माहिंदे बलवं बंभे, बहुसच्चे चेव ईसाणे (१) रुद्रमुहर्त (२) श्रेयान मुहूर्त, (३) मित्रमुहूर्त, (४) वायुमुहूर्त (५) सुप्रीतमुहूर्त, (६) अभिचन्द्र मुहूर्त, (७) माहेन्द्र गुहूर्त, (८) बलवान् मुहूर्त (९) ब्रह्मामुहूर्त, (१०) बहुसत्य मुहूर्त, (११) ईशान मुहूर्त, 'तद्वेष भावियप्पा वेसमणे वारुणेय आणंदे' (१२) त्वष्टा मुहूर्त, (१३) भावितात्मा मुहूर्त (१४) वैश्रमण (१५) वारुण, (१६) :आनन्द 'विजएंय वस सेणे पायावच्चे उपसमे य, गंधब्वे अग्गिवेसे सयवस हे आयवेय अपने य' (१७) विजयमुहूर्त, (१८) विश्वसेनमुहूर्त (१९) प्राजापत्यमुहूर्त (२०) उपशममुहूर्त (२१) गन्धर्वमुह (२२) अग्निवेश्ममुहूर्त (२३) शतवृशभ मुहूर्त, (२४) आलपवान् (२५) अमम 'अणवं भोमे રીતે પ્રશ્ન કર્યો છે કે હે ભદંત ! એક અહોરાતના કેટલા મુહૂર્તી થાય છે? એના જવાબમાં प्रभु डे-'गोयमा तीसं मुहुत्ता पन्नत्ता' गौतम ! २४ मई २रातन 3० मुड़ता थाय छे-'रुदे, सेये, मित्ते, वाउ, सुबीए तहेव अभिचंदे, माहिंदे, बलवं बंभे, बहु सच्चे चेव ईसाणे' (१) ३२भुत, २) अयान मुहूर्त, (3) भित्रभुत, (४) वायुमुहूत, (५) सुप्रीतमुहूत, (९) अभियन्त , (७) मान्द्रभुत, (८) मा भुत, (6) ब्रह्माभुत', (१०) महुसपमुत, (११) शानभुत', 'तट्टेय भावियप्पा वेसमणे वारुणेय आणंदे' (१२) वटामुत, (१३) मापिताम मुडूत, (1४) वैश्भभुत, (१५) १२१. भुतिः, (11) मानभुत, विजएय बीससेणे पायाच्चे उवसमेय, गंधव्वे अग्गिवेसे सय्वसहे आयवेय अममेय' (१७) विल्यमुहूर्त, (१८) विश्वसेनमुहूत्त, (१८) प्रापत्यभुत, (२०) ७५शममुहूत्त, (२१) अन्य मुहूर्त, (२२) निवेभमुहूत, (२३) शतपृशमभुत', (२४) मातवान् (२५) ममम 'अणवं भोमे वसहे, सव्वद्वे रक्खसे घेव'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org