SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-सप्तमवक्षस्कारसू. १९ करणानां संख्यादिनिरूपणम् दिवा-दिवसे कौवं कौलवनामकं करणं भवति तना-पष्ठीतिथेः रात्रौ स्त्रीविलोचनं स्त्रीविलोचननामकं करणं भवतीति ‘सत्तमीए दिवा गराइ रायो वणि' सप्तम्या स्तिथेर्दिवा-दिषसे गरादि गरनामकं करणं भवति तथा-सप्तम्याः रात्रौ वणिज करणं भवति इति । 'अट्टमीए दिवा विट्ठी रायो ब' अष्टम्या स्तिथे दिवा-दिवसे विष्टि:-विष्टिनामकं करणं भवति तथा-अष्टम्या रात्रौ बवं-वयनामकं करणं भवति इति । 'नवमीए दिवा बालवं रामो कोलवं' नवम्या स्तिथे दिवा-दिवसे बालवं बालमनामकं करणं भवति तथा रात्रौ कौलवं नाम करणं भवति, 'दसमीए दिवा थीविलोयणं रायो गराइ' दशम्याः दिवा-दिवसे स्त्रीविलोचन करणं भवति तथा दशम्या रात्रौ गरादिनाम करणं भवति, 'एक्कारसीए दिवा वणिज रायो विट्ठी' एकादश्या स्तिथेः दिवा-दिवसे वणिज करणं भवति तथा एकादश्या रात्रौ विष्टि:विष्टि नामकं करणं भवति, 'चारसीए दिवा बवं रायो बालव' द्वादश्यास्तिथे दिवा-दिवसे ब-बबनामकं करणं भवति तथा द्वादश्या रात्रौ चालवं नाम करणं भवति 'तेरसीए दिवा कोळवं रायो थीविलोयणं' त्रयोदश्या स्तिथे दिवा-दिवसे कौलवं करणं भवति तथाविलोयगं' षष्ठो के दिवस में कौलवनामक करण होता है और रात्रि में स्त्री विलोचन नामका करण होता है 'सत्तमीए दिवा गराइ, रायो वणिज' सत्तमी के दिवस में गरादिकरण और रात्रि में वणिज नामका करण होता है 'अट्ठमीए दिवा विट्ठी रायो बवं' अष्टभीतिथि के दिवस में विष्टि नामका करण और रात्रि में बव नामक करण होता है 'नवमीए दिवा बालवं रायो कोलवं' नवमीतिथि के दिवस बालव नामका करण और रत्रि में कौलव नामका करण होता है 'दसमीए दिवा थीविलोयणं रायो गराइ' दसमी तिथि के दिवस में स्त्रीविलोचन करण और रात्रि में गर नामका करण होता है 'एकारसीए दिवा वणिज रायो विट्ठी' एकादशीके दिवस में वणिज करण और रात्रि में विष्टिकरण होता है 'बारसीए दिवा बवं रायो बालवं' द्वादशीतिथिके दिवस में बव नामका करण और रात्रि में बालव नामका करण होता है । 'तेरसीए दिवा कोलवं रायो थी बिलोयणं' त्रयोदशी मास नामनु ४२११ २रात्रि में थाय छे. 'छट्ठीए दिवा कोलवं रायो थीविलोयण' १०ीन। દિવસે કૌલવ નામનું કરણ થાય છે જ્યારે રાત્રિએ સ્ત્રીવિલોચન નામક કરણ થાય છે. 'सत्तमीए दिवा गराइ. रायो वणिज' सातमना हिवसे ॥२॥६४२६१ भने रात्र ४२५५ थाय छे. 'अदुमीए दिवा विद्वी रायो बवं' मा मतिथि पिसे विष्टि४२९१ अने रात्रभर नाम ४२५१ याय छे. 'नवमीर दिवा बालवं रायो कोलवं' नामना से पास नामनु ४२५ भने रात्रि स नामनु ४२९१ थाय छे 'दसमीए दिवा थीविलोयगं रायो गराइ' દશમને રોજ દિવસમાં સ્ત્રીવિલેચન નામનું કરણ અને રાત્રિમાં ગર નામનું કરણ થાય છે. 'एक्कारसीए दिवा वणिज रायो विट्ठी' मेशीये हिवसमां पण नामनु ४२६ मने रात्रिभो विष्ट४२९१ थाय छे. 'बारसीए दिवा बवं रायो बालब' मारशतिथि समi नाम Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003156
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1978
Total Pages562
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy