SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका सप्तमवझस्कारः सू. १८ एकस्मिन् संवत्सरे माससंख्यानिरूपणम् २९३ दर्शयिला लोकोत्तरिफनामानि दर्शयितुमाह--‘लोउत्तरिया' इत्यादि, 'लोउत्तरिया णामा इमे' लोकोत्तरकाणि न मानि इमानि वक्ष्यमाणानि भवन्ति तं जहा' तद्यथा'अभिणंदिर पइटेय' अभिनन्दितः प्रथमः द्वितीयः प्रतिष्ठितनामकः 'विजए पीइबद्धणे' तृतीयो विजयनामकः चतुर्थः प्रीतिवर्द्धनः सेयंसेष सिवे चे' श्रेयांतच शिवश्चैव पञ्चप्र. श्रेयान षष्ठः शिवः 'सिसिरेय सहम' शिशिरश्च सहेभवान, तत्र सप्तमः शिशिरः अष्टमो हिमवान् सूत्रे पदपूरणाय सहशब्देन समासः तेन हिमवता सह शिशिर इत्यर्थों भवति शिशिरो हिमः श्चि ते, 'अवमे वसंतमासे' नवमो वसन्तमासः 'दनमे कुसुमसंभवे' दशमः कुमुमसंभवः 'ए कारसे निदाहेय' एकादशो निदायो ग्रीष्मः, 'वणविरोहेय बारसमे' वनविरोधः वनविशेषः) द्वादशः, एतानि द्वादश नामानि लोकोत्तराणि भवन्तीति । सम्प्रति-प्रतिमासं कियन्तः पक्षा भवन्तीति जिज्ञासायां पक्षं निरूपयितुं पक्षसूत्रमाह'एगमेगस्स णं भंते ! मासस्स' एकस्य खलु भदन्त ! मासस्य 'कइ पक्खा पन्नत्ता' कतिकियत्संख्यकाः पक्षा:-मापावयाविशेषाः प्रज्ञशा-कथिताः, हे भदन्त ! ये एते द्वादशमासाः कथिता स्तेषामे कैकस्प मासा कियत्संख्या पक्षा भवन्तीति प्रश्नः, भगवानाह'भोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'दोपक्खा पन्नत्ता' द्वौ पक्षौ द्वि संख्यको पक्षौ इन महिनों का ग्रहण हुआ है। 'लोउत्तरिया णामा इमे' लोकोत्तरिक नाम इस प्रकार से हैं-' तं जहा' जैसे-'अभिनदिए पढे यह विजए पीइबद्धणे, सेयंसेय सिवे चेव सिसिरे य सहे भवं' (१) अभिनन्दित (२) प्रतिष्ठित, (३) विजय (४) प्रीतिवर्द्धन, (५) श्रेयांस (६) शिव (७) शिशिर (८) हिमवान् (९) 'णवमे वसंत मासे दसमे कुसुमसंभवे, एक्कारसे निदाहे य वणविरोहे य बारसमे' वसंतमास, (१०) कुसुन संभव, (११) निदाघ, और (१२) वनविरोह-'वर्नाव: शेष' ये १२ नाम,लोकत्तरिक हैं। प्रतिमासमें पक्षों का प्रतिपादन'एगमेगस्सणं भंते ! मासस्स कह पक्खा पन्नात्ता' इस के द्वारा गौतम स्वामी ने प्रभु से ऐसा पूछा है हे भदन्त ! एक एक मासके कितने कितने पक्ष होते हैं ? से भासोना नामी येता छ. 'लोउत्तरिया णामा इमे' त्तरित नाम माप्रमाणे छ. 'तं जहा' म 'अभिनंदिए पइद्वेय विजए पीइवद्धणे, सेयंसेय सिवे, चेव सिसिरेय सहेभवं' (१) मलिनत, (२) प्रतिक्षित (3) वि४५ (४) प्रीतिवद्धन, (५) श्रेयान् (६) शिप (७) (शशि२ (८) (वान् (८) 'णवमे मासे दलमे कुसुमसंभवे, एक्कारसे निदाहे य वणविरोहे य बारसमे' सतभास, (१०) सुभ समय, (११) निहाय अने (१२) पनविश (4न विशेष) से १२ नाभी बोत्त२४ छे. પ્રતિમાનામાં પક્ષે નું પ્રતિપાદન 'एगमेगस णं भंते ! मासस्स कइ पक्खा पन्नत्ता' सेना 43 गौतभस्वामी प्रसुने એવી રીતે પ્રશ્ન કર્યો છે કે હે ભદંત ! એક–એક માસના કેટકેટલા પક્ષે હેય છે? Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003156
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1978
Total Pages562
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy