________________
अम्बूद्वीपप्रज्ञप्तिसूत्रे प्रज्ञप्तौ कथिताविति । भेदद्वयमेव दर्शयति-तं जहा' इत्यादि, 'तं जहा' तद्यथा-बहुल पनखेय सुकपक्खेय' बहुलपक्ष:-कृष्णपक्षश्च शुक्लपक्षश्च, इमावेव सिनासितशब्देन व्यवहि. येते, तत्र कृष्णपक्षो यत्र ध्रुवराहुः सवेमानेन चन्द्रविमानमावृणोति तेन योऽन्धकारबहुल. पक्षः स बहुलपक्षः कृष्णपक्षापपर्यायः, यत्र च स एव राहुः चन्द्रविमानमानावृत्तं करोति तेन चन्द्रिकावलिततया शुक्लपक्षः स शुक्लपक्ष इति ।
सम्प्रति कृष्णपक्ष शुक्लपक्षयोः दिवससंख्यां ज्ञातुं प्रश्नयनाह-एगमेगस्स ' इत्यादि, 'एगमेगस्स णं भंते ! पक्ख हस' एकैकस्य सलु भदन्त ! पक्षस्य 'कइदिवसा पन्नत्ता' कतिकियत्संख्यकाः दिवसा:-दिनानि प्रज्ञप्ता:-कथिता इति प्रश्ना, भावानाह-'गोयमा' इत्य दि, 'गोयमा' हे गौता ! 'पन्नरस दिवसा पन्नत्ता' पञ्चदश संख्यका दिवसाः प्रज्ञप्ता:कथिताः । यच दिवसशब्दः अहोरात्रे प्रसिद्ध स्तापि प्रकृते सूर्यप्रकाशवतः कालविशेइसके उत्तर में प्रभु कहते हैं 'गोयमा ! दो पक्खा पन्नत्ता' हे गौतम एक २ मास के दो पक्ष होते हैं । 'तं जहा' जैले-'बहुल परखेच सुपक्खे य' कृष्णपक्ष और शुक्लपक्ष जिस पक्ष में ध्रुव राहु अपने विमान से चन्द्र के विमान को ढक लेता है इस से जो पक्ष में अन्धकार बहुत होता है वह बहुलपक्ष है इसीका दूसरा नाम कृष्णपक्ष है और जिस पक्ष में ध्रुव राहु चन्द्र विमान को अपने विमान से अनावृत आवरण रहित-कर देता है-इस से जो पक्ष चन्द्रिका से धवलित बन जाता है वह शुक्लपक्ष है
कृष्णपक्ष शुक्लपक्ष के दिवस संख्याकथन
'एगमेगस्स णं भंते । पक्खस्स कह दिवसा पन्नत्ता' हे भदन्त ! एक एक पक्षके कितने दिवस होते हैं ? इसके उत्तर में प्रभु कहते हैं-'गोयमा ! पारसदिवसा पन्नत्ता' हे गौतम ! एक एक पक्ष के १५ दिवस होते हैं । यद्यपि दिवस सेना wwi xसु ४९ छ-'गोयमा ! दो पक्खा पन्नत्ता' गौतम ! मे मासना में पाय छे. 'तं जहा' गेम 'बहुलपक्खे य सुक्कपश्खे य' १९९५६ मने शु४६५क्ष ने પક્ષમાં યુવરાહુ પિતાના વિમાનથી ચદ્રના વિમાનને આછાદિત કરી લે છે, એનાથી જે પક્ષ અંધકાર બહુલ હોય છે તે બહુલ પક્ષ છે. એનું જ બીજું નામ કૃષ્ણપક્ષ છે. અને જે પક્ષમાં ધુરાહુ ચન્દ્ર વિમાનને પિતાના વિમાનથી અનાવૃત-આવરણ રહિત કરી નાખે છે એનાથી જે પક્ષ ચન્દ્રિકાથી ધવલિત બને છે તે શુફલપક્ષ છે.
કુણપક્ષ શુકલ પક્ષમાં દિવસ સંખ્યા કથન 'एगमेगस्सणं भंते ! पक्खस्स कइदिवसा पन्नत्तो हुमत ! -४ पक्षना क्ष। सोडीय छ ? सेना वासभा प्रभु ४३ छ-'गोयमा ! पन्नरस दिवसा पन्नत्ता' ગૌતમ! એકએક પક્ષના ૧૫ દિવસ હોય છે ઘપિ દિવસ શબ્દ અહોરાત્રમાં પ્રસિદ્ધ છે તથાપિ પ્રકૃતિમાં સૂર્યપ્રકાશવાળ કાળ વિશેષને જ દિવસ શબ્દથી વિવક્ષા થયેલી છે.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org