________________
२९२
जम्बूद्वीपप्राप्तिसूत्र मनेकप्रकारकः पूर्व संवत्सरः प्रतिपादितः तस्य प्रत्येकै कस्य सम्बन्धिनः कियत्संख्यका मासा भवन्तीति प्रश्नः, भगवानाह-पोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'दुवालसमासा पन्नत्ता' द्वादश-द्वादशप्रकारका मासाः प्रज्ञप्ता:-कथित : 'तेलिणं दुविहाणामधेजा पन्नत्ता' तेषां खल द्विविधानि द्विप्रकारकाणि नामधेयानि नामानि प्रज्ञप्तानि-कथितानि, 'तं जहा' तद्यथा-'लोइया लोउतरियाय' लौक्षिकानि लोकोतरिकाणि च, तत्र लोकः सर्वज्ञप्रतिपादित प्रव वनवाह्यो म्लेच्छादि जनः तेषु प्रसिद्ध तथा तत्संबन्धीनि नामानि लौकिकानि, तथा लोकोत्तराणि लोकः प्रवचनबाह्यः तेभ्यो लाकेभ्य उनराः सम्यग् ज्ञानादिगुगयुक्तत्वेन प्रधानाः सर्वज्ञमतानुयायिनः श्र किस्तेषु प्रतिद्ध वेन तत्संबन्धीनि नामानि लोकोत्तराणि न.मधेयशब्दस्य नपुंसकतया नपुंसकेन व्यवहारइति । 'तत्थ लोइया णामा इमे' तत्र-तेषु नामद्वयेषु मध्ये लौकिक नि नाम नि इमानि-वक्ष्यमाणानि 'तं जहा' उद्यथा-'सावणे भदवए जाव आसाढे' श्रावगो भाद्रहः यावद् आषाढः, अत्र या पदेन आश्वयुजः कात्तिक मार्गशीर्षपौषमाघफाल्गुन चैत्र वैशाख ज्येष्ठमासानां ग्रहां भवति, ततश्च श्रावणा दारभ्याषाढान्तं द्वादशलौकिन म सानां नामानि भवन्तीति मासानां लौकिकनामानि में प्रभु कहते हैं-'गोयमा ! दवालसभामा एनसा' हे गौतम ! एक एक संवत्सर के १२-१२ महिने होते हैं । 'तेसिणं दुरिहा णामधेज्जा पन्नत्ता' इन महिनों के नाम दो प्रकार के कहे गये हैं 'तं जहा' जो इस प्रकार से हैं 'लोइया लोउत्तरियाय' लोकिक और लोकोत्तरिक सर्वज्ञ प्रतिपादित प्रवचन से जो बाह्य लौकिक
आदिजन हैं उनजनों में जो इनके नाम प्रसिद्ध हैं वे लोकिक नाम है तथा जो लोक से उत्तर है-सम्यग्ज्ञानादि गुण विशिष्ट हैं ऐसे प्रधानव्यक्तियों में-सर्वज्ञमतानुयायी श्रावक जनों में जो इनके नाम प्रसिद्ध हैं वे लोकोत्तरिक नाम है। 'तत्थ' लोहया णामा इमे' इन दोनों नानों में से लौकिक नाम ये हैं 'तं जहा' जैसे 'मावणे भद्दवए जाव आसाढे' श्रावण भाद्रपद यावत् आषाढ, यहां यावस्पद से कुंआर कार्तिक, अगहन, पूष, माह, फल्गुन, चैत्र वैशाख, और ज्येष्ठ, એક- એક સંવત્સરના ચન્દ્રાદિ વર્ષે કેટલા માસના હોય છે? એના જવાબમાં પ્રભુ કહે छ-'गोयमा ! दुवालसमासा पन्नत्त' हे गौतम ! 8-मे; सवत्सना १२-१२ भास थाय छे. 'तेसिणं दुविहा णामधेज्जा पन्नत्ता' ये महीनासाना नाभा में ५४२॥ ४२पामा माता 2. 'तं जहा' 1 प्रमाणे छे-'लोइया लोउत्तरिया य' सौ४ि मन तरिक्ष સર્વ પ્રતિપાદિત પ્રવચની જે બાહ્યલૌકિક વગેરે જ છે, તે લોકોના જે નામે પ્રસિદ્ધ છે તે લૌકિક નામે છે–તેમજ જે લેકથી ઉત્તર છે–સમ્યજ્ઞાનાદિ ગુણ વિશિષ્ટ છે, એવી પ્રધાન વ્યક્તિઓમાં સર્વજ્ઞમતાનુયાયી શ્રાવકજનમાં જે એમના નામે પ્રસિદ્ધ છે, ते वाहत्तर४ नाम छ. 'तत्थ लोइया णामा इमे' से म-२ नाभीमाथी alls नामा ॥
-तं जहा' रेभ. 'सावणे भद्दवए जाव आसाढे' श्रावण, भाद्र ५६, यावत् भाषाढ मही યાત પદથી અશ્વિન, કાર્તિક માગશીર્ષ, પૌષ, માઘ, સાબુન, ચિત્ર, વૈશાખ અને જયેષ્ઠ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org