________________
प्रकाशिका टीका-सप्तमय सस्कारः सू. १८ एकस्न् िसंवत्सरे माससंख्यानिरूपणम् २९१ २॥ एकैकस्य खलु भदन्त ! मासस्य कतिपक्षाः प्रज्ञप्ता ? गौतम ! द्वौ पक्षौ प्रज्ञप्तौ तद्यथाबहुलपक्षश्च शुक्लपक्षश्च । एकैकस्य खलु भदन्त ! पक्षस्य कति दिवसा: प्रज्ञप्ताः ? गौतम ! पञ्चदश दिवसाः प्रज्ञप्ताः, तद्यथा-प्रतिपदिवसो द्वितीया दिवसो यावत्पञ्चदशी दिवस: 'एतेषां खलु भदन्त ! पञ्च इशानां दिसाना तिनामधेयानि प्रज्ञप्तानि ? गौतम ! पश्चदशनामधेयानि प्रज्ञप्तानि तद्या-पूर्वाङ्गः सिद्धमनोरमश्च ततो मनोहरश्चैव । यशोभद्रश्च यशोधरः षष्ठः सर्वकामसमृद्धश्च ॥१. इन्द्रमूर्धाभिषिक्तश्च सौमनसो धनञ्जयश्व बोद्धव्यः। अर्थसिद्धोऽभि जातोऽत्यशनः शतञ्जयश्चैव ।।२।। अग्निवेश्म उपशमो दिवसानां भवन्ति नामधेयानि । एतेषां खलु भदन्त ! पञ्चदशानां दिवसानां कति तिथयः प्रज्ञप्ताः ? हे गौतम ! पञ्च दशतिथयः प्रज्ञप्ताः तद्यथा-नन्दाभद्रा जयातुच्छा पूर्णापक्षस्य पञ्चमी । पुनरपि नन्दाभद्रा जयातुच्छा पूर्णापक्षस्य दशमी। पुनरपि नन्दाभद्रा जयातुच्छा पूर्णापक्षस्य पञ्चदशी । एवं ता स्त्रिगुणाः तिथयः सर्वेषां दिवसानामिति । एकैकस्य खलु भदन्त ! पक्षस्य कति रात्रयः प्रज्ञप्ताः ? गौतम ! पश्चदशः रात्रयः प्रज्ञप्ताः तद्यथा-प्रतिपदात्रिर्यावत्पश्चदशीरात्रिः । एतासां खलु भदन्त ! रात्रीणां पञ्च दशानां कतिनामधेयानि प्रज्ञप्तानि ? गौतम ! पञ्चदशनामवेयानि प्रज्ञपानि तद्यथा-उत्तमा च मुनक्षत्रा एलापल्या यशोधरा । सौमनसा चैव तथा श्रीसंभूता च बोद्धव्या ॥१॥ विजया वैजयन्नी व जयती पाराजिता, चेच्छा च समाहारा तेजाश्च तथा अति तेजाः ॥२॥ देवानन्दा निरतिः रजनीनां नामधेयानि । एतासां खलु भदन्त ! पञ्चदशानां रात्रीणां कति तिथयः प्रज्ञप्ताः गौतम ! पञ्चदशतिथयः प्रज्ञप्ताः, तद्यथा-उग्रवती भोगवती यशोमती शुभनामा पुनरपि उग्रवती भोगवती यशोमती शुभनामा, पुनरपि अवती भोगवती यशोमती सर्वसिद्धा शुभनामा, एवं त्रिगुणास्तिथरः सर्वापां रात्रीणाम् । एकैकस्य खलु भदन्त ! अहो. रात्रस्य कतिमुहूर्ताः प्रज्ञप्ताः गौतम ! त्रिशन्मुहर्ताः प्रज्ञप्ताः तद्यथा- रुद्रः श्रेयान् मित्रोवायु: सुप्रीतस्तथैवाभिचन्द्रः। माहेन्द्रो बलवान् ब्रह्मा बहुसत्यश्चैवेशानः॥१॥ त्वष्टा च भावितात्मा वैश्रमणो व रुगवानन्दः । विजयश्च विश्वसेनः प्राजापत्य उपशमश्चैत्र २॥ गन्धोऽग्निवेश्म शत वृषभ आतपयानममश्च । ऋणवान् भीमो वृषभः सर्वार्थः राक्षस श्चैव ।। इति ।। सू. १८॥ ___टोका-'एएमेगस्स णं भंते ! संवच्छरस्स' एकैकस्य खलु भदन! सवत्सरस्य चान्द्रादि वर्षस्य 'कइमासा पन्नत्ता' कति-क्रियत्संख्यक मासाः ज्ञप्ताः कथिताः, हे भदन्त ! योऽय
संवत्सरो में मासों का प्रतिपादन 'एगमेगस्सणं भंते ! संवच्छरस्स कइ मासा पन्नत्ता' इत्यादि
टीकार्थ-इस सूत्र द्वारा गौतमस्वामी ने प्रभु से ऐसा पूछ। है-कि हे भदन्त एक एक संवत्सर के चान्द्रादि वर्ष के कितने कितने महिने होते हैं ? इसके उत्तर
સંવત્સરમાં માસેનું પ્રતિપાદન 'एगमे गस्स णं भंते ! संबच्छरस्स कइ मासा पन्नत्ता' इत्यादि ટકાથ-આ સૂત્ર વડે ગૌતમસ્વામીએ પ્રભુને એવી રીતે પ્રશ્ન કર્યો છે કે હે ભલા
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org