________________
जम्बूद्वीपमतिशे एएसि णं भंते! पण्णरसहं दिवसाणं कइ तिही पन्नता ? गोयमा ! पण्णरस तिही पन्नत्ता, तं जहा-नंदे भद्दे जए तुच्छे पुण्णे पत्रस्त पंचमी । पुणरवि णंदे भद्दे जए तुच्छे पुण्णे पक्खस्स दसमी । पुणरवि णंदे भद्दे जए तुच्छे पुण्णे पत्रखस्स पण्णरसी एवं ते तिगुणा तिहीओ सव्वेसि दिवसाणं त्ति । एगमेगस्स णं भंते ! पक्खस्स कइ राइओ पण्णताओ ? गोयमा ! पण्णरस राइओ पण्णत्ताओ तं जहापडिवा राई जाव पण्णरसी राई । पयासि णं भंते! पण्णरसहं राई णं कइ णामधेजा पण्णत्ता ? गोयमा ! पण्णरस णामधेजा पण्णत्ता, तं जहाउत्तमा य सुणक्खत्ता एला वच्चा जसो हरा । सोमणसा चेत्र तहा सिरिसयं भूया य बोद्धव्वा ॥ १ ॥ विजया य वेजयंति जयंति अपराजिया य ।
इच्छा य समाहारा चेत्र तहा तेया य तहा अईतेया ॥ ॥ देवानंदा णिरs रयणीणं णामधिजाई ॥ पयासि णं भंते! पण्णरसहं कइ तिही पणत्ता ? गोयमा ! पण्णरस तिही पण्णत्ता तं जहागवई भोगाई सवई सव्त्र सिद्धा सुहणामा, पुणरवि उग्गवई भोगवई जसवई सव्वसिद्धा सुहगामा, पुणरवि उग्गवई भोगवई जसवई सवसिद्धा सुहणामा, एवं तिगुणा एते तिहोओ सव्वेसिं राईणं । एगमेगस्स णं भंते! अहोरत्तस्स कइमुहुत्ता पन्नत्ता ? गोयमा ! तीस मुहुत्ता पन्नत्ता तं जहा - रु सेए मित्ते वाउसुवीए तहेव अभिचंदे । माहिंद बलवं बंभे बहुसच्चे चेव ईसाणे १ त य भावियप्पा वेसमणे वारुणे य आणंदे । विजय य वीससेणे पाया वच्चे उवसभे य २ । गंधव्व अग्गिदे से आयवेय अममेय । अणवं भोमे वसहे सव्वट्टे रक्खसे चेति ॥ सू० १८ ||
छाया - एकैकस्य खलु भदन्त ! संवत्सरस्य कति मासाः प्रज्ञप्ताः ? गौतम ! द्वादशमासाः प्रज्ञाः तेषां द्विविधानि नामधेयानि प्रज्ञप्तानि तद्यथा - लौकिकानि लोकोत्तराणि च तत्र लौकिकानि नामानि इमानि तद्यथा-श्रावण भाद्रपदो यावदाषाढ, लोकोत्तराणि नामानीमानि तद्यथा - अभिनन्दितः प्रतिष्ठितो विजयः प्रीतिवर्द्धनः श्रेयांश्च शिवश्चैव शिशिरश्च सहेमहान् |१| नवनो वलन्त्सोधनः कुः । एकादशो निदाघश्च वनविशेवश्च द्वादशः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org