SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका - सप्तमवक्षस्कार: सू. २ सूर्यमण्डल निरूपणम् योजनशतानीत्यर्थ; 'अबाहाए सव्ववाहिरए सूरमंडलसए पण्णत्ते' अवाधया अन्तरालत्वाप्रतिबंधरूपया सर्वबाह्यं सर्वतः परं सूर्यमंडलं प्रज्ञप्तं कथितम् । अत्रसूत्रे अकथिता अष्टचत्वारिंशदेष्टिभागाः संग्राह्याः 'ससिरविणो लवणंमि य जोयणसयतिणितीस अहियाई' शशिर व्यो लवणेच योजनशतानि त्रीणि त्रिंशदधिकानीतिवचनात् अन्यथा यथोक्तसंख्यकानां मंडलानामनवकाशप्रसंगात्, कथमेवं भवतीति चेत् अत्रोच्यते - सर्वसंख्यया चतुरशीत्युत्तरं मण्डलशतम्, एकैकस्य च मण्डलस्य विष्कंभोऽष्टचत्वारिंश देकषष्टिभागाः योजनस्य भवन्ति, ततश्चतुरशीत्यधिकं शतम् - अष्टचत्वारिंशत संख्यया गुण्यते ततो भवन्ति अष्टाशीतिः शतानि द्वात्रिंशदधिकानि - एतेषां योजन प्रमाणकरणार्थमेक षष्ठ्या भागो ह्रियते हृते च चतुश्चत्वारिंशदधिकं योजनशतं १४४ लब्धं भवति अवशिष्टमवतिष्ठतेऽष्टचत्वारिंशत् चतुरशीत्यधिक शत'गोयमा ! पंचदसुत्तरे जोयणसए अबाहाए सव्वबाहिरए सूरमंडलसए पन्नत्ते' हे गौतम ! ५१० योजन के अन्तर से सर्वबाह्य सूर्यमण्डल कहा गया है । इस सूत्र में नहीं कहे गये भाग योजन के ग्रहण करलेना चाहिये क्योंकि- 'ससिरविणो लवणम्मिय जोयणसयाई तिष्णि तीस अहियाई' लवणसमुद्र में ३३० योजन प्रमाण क्षेत्र को छोडकर' ऐसा आचार्यों का वचन है । यदि ऐसा न माना जाय तो यथोक्त संख्यावाले मंडलो का कथन साबित नहीं हो सकता है। तो फिर यह कथन साबित कैसे होता है ? यदि ऐसा पूछा जाय तो सुनो हम बताते हैं सूर्य के समस्त मंडल १८४ कहे गये हैं । इनमें एक एक मंडल का विष्कम्भ एक योजन के ६१ भाग करने पर ४८ भाग प्रमाण है । अब १८४ को ४८ से गुणा करने पर ८८३२ भाग होते हैं इनके योजन बनाने के लिये इनमें ६१ का भाग देने पर १४४ योजन आजाते हैं। बाँकी ४८ भाग बचते हैं । १८४ मंडलों के अन्तराल १८३ होते हैं । सर्वत्र अन्तराल १ कम होता है यह हमे थयेस छे. मेना भवानां प्रभु डे छे. 'गोयमा ! पंचदमुत्तरे जोयणसए अबाहाए बाहिरए सूरमंडलसए पन्नत्ते' हे गौतम! ५१० योजना अ ंतस्थी सर्व मा સૂર્ય મડળ કહેવામાં આવેલું છે. આ સૂત્રમાં અકથિત ભાગ ચાજન અત્રે ગ્રહણ કરી होवा लेह थे. प्रेम हे 'ससिरविणो लवणंमि य जोयणसयाई तिणि तीस अहियाई' લવણુસમુદ્રમાં ૩૩૦ ચૈાજન પ્રમાણ ક્ષેત્રને બાદ કરીને એવું આચાર્યાંનુ વચન છે. એ આ પ્રમાણે માનવામાં આવે નહિ તે યથાક્ત સખ્યાવાળા મંડળનું કથન પ્રમાણિત થઈ શકશે નહિ તેા પછી આ કથન કેવી રીતે પ્રમાણિત થશે ? જો આ પ્રમાણે પૂછવામાં આવે તા સાંભળે, હું તમને આને જવામઆપુ છું. સૂર્યના સવ મડળે ૧૮૪ કહેવામાં આવેલા છે. એમાં એક-એક મંડળના વિધ્યુંભ એક ચેાજનના ૬૧ ભાગે કરવાી ૪૮ ભાગ પ્રમાણુ છે. હવે ૧૮૪ ને ૪૮ શ્રી જીણા કરવાથી ૮૮૩૨ ભાગ થાય છે. એના ચેાજન મનાવવા માટે એમાં ૬૧ ના ભાગાકાર કરવાથી ૧૪૪ ચેાજન આ જાય છે, શેષ ૪૮ ભાગ વધે છે. ૧૮૪ મંડળાના અંતરાળ ૧૮૩ થાય છે, સત્ર અ Jain Education International ** ६१ For Private & Personal Use Only www.jainelibrary.org
SR No.003156
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1978
Total Pages562
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy