SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ अम्बूद्वीपप्रतिसूत्र च द्वे मण्डले, मेरोद्वितीयपार्श्वे नीलगत् पर्वतमूर्द्ध न त्रिषष्ठिः सूर्यमण्डलानि, रम्यकजीवाकोटयां च द्वे सूर्यमण्डले । सर्पसंख्यया यद्भवति तदर्शयितुमाह-एवा मेवेत्यादि 'एवामेव सपु. व्यावरण' एवमेव सपूर्वापरेण पञ्चषष्ठये कोनविंशत्यधिकशतमण्डलसंकलनेन 'जंबूद्दीवे दीवे लवणे य समुद्दे' जम्बूद्वीपे द्वीपे लवणे च समुद्रे 'एगे तुळसी र सूरमंडळसए भवंतीति मक्खायंति' चतुरशीत्याधिकमेकं सूर्यमण्डलशतं भवतीति मया अन्यैश्वादिनाथ प्रभृतिभिस्तीर्थकरैश्चेति इति महावीरेण प्रतिपादितम् । इति द्वितीयमंडलद्वारम् । ___ अथ तृतीयं मंडलक्षेत्रद्वारमाह-सव्वेत्यादि, 'सव्वाभंतराओ गं भंते ! सरमंडलाओ' सर्वाभ्यंतरात् प्रथमात् खलु भदन्त ! सूर्यमंडलात् 'केवइयाए अबाहाए' मियत्यया अबाधया कियता अन्तरेण 'सव्वबाहिरए सूरमंडले पण्णत्ते' सर्वबा ह्यं सर्वेभ्यः सूर्यमण्डलेभ्यः बाह्यं परं यतोऽनन्तरमेकमपि इत्यर्थः सूर्यण्डलं प्रज्ञप्तं कथितमितिप्रश्नः, भगवानाह-गोयमे' त्यादि, 'गोयमा' हे गौतम ! 'पंचदमुत्तरे जोयणसए' पश्चदशोत्तरं योजनशतम् दशाधिकानि पश्च. की जीवा कोटि पर दो मंडल हैं मेरु के द्वितीय पार्श्व में नीलपर्वत की चोटी पर ६३ सूर्यमंडल हैं और रम्यक की जीवाकोटी पर दो सूर्यमण्डल है इस प्रकार जम्बूद्वीपगत सूर्यमंडल ६५ और लवणसमुद्रगत ११९ मंडल जोडने पर १८४ सूर्यमंडल हो जाते हैं। यही बात 'एवामेव सपुवावरेण जंबुद्दीवे दोवे लवणे समुद्दे एगे चूलसीए सूरमंडलसए भवंतीति मक्खायं' इस सूत्रपाठ द्वारा कही गई है इस प्रकार से यह द्वितीय मण्डल द्वार है अब तीसरा जो मण्डल क्षेत्र द्वार है वह इस प्रकार से है-'सव्वाभंतराओ णं भंते ! सूरमंडलाओ केवइयाए अवाहाए सव्वबाहिरए सूरमण्डले पन्नत्ते' हे भदन्त ! सर्वाभ्यन्तर प्रथम सूर्यमण्डल से कितने अन्तर के बाद सर्व सूर्यमण्डलों से बाह्य सूर्यमण्डल कहा गया है ? जिस सूर्यमण्डल के बाद फिर कोई और दूसरा सूर्यमण्डल नहीं है एसा सूर्यमण्डल यहां बाह्य शब्द से लिया गया है । इसके उत्तर में प्रभु कहते हैंદક્ષિણદિશામાં નિષધ પર્વતના મસ્તક ઉપર ૬૩ મંડળે છે અને હરિવર્ષની જીવાકેટિ પર બે મંડળે છે. મેરુના દ્વિતીય પાશ્વમાં નીલપર્વતની ચાટી પર ૬૩ સૂર્યમંડળે છે અને રસ્યકની જીવાટી ઉપર બે સૂર્યમંડળે છે. આ પ્રમાણે જંબુદ્વીપગત સૂર્યમંડળ ૬૫ અને લવણસમુદ્રગત ૧૧૯ મંડળે જોડવાથી ૧૮૪ સૂર્યમંડળે થઈ જાય છે. એજ વાત 'एवामेव सपुव्वावरेण जंबुद्दीवे दीये लवणे समुदे एगे चूलसीए सूरमंडलसए भवंतीति मक्खाय' આ સૂત્રપાઠ વડે કહેવામાં આવેલી છે. આ પ્રમાણે આ દ્વિતીય મંડળ દ્વાર છે. २ तृतीय क्षेत्र छेते २प्रमाणे छे. 'सव्वाभंतराओ णं भंते ! सूरमंडलाओ केवइयाए अबाहाए सव्ववाहिरिए सूरमंडले पन्नत्ते' 3 मत ! सालयत२ प्रथम सूम કહેવામાં આવેલ છે? જે સૂર્યમંડળ પછી કઈ બીજું સૂર્યમંડળ નથી. એવું સૂર્યમંડળ થી કેટલા અંતર પછી સૂર્યમંડળેથી બાહ્ય સૂર્યમંડળ અહીં બાહા શબ્દ વડે ગૃહીત Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003156
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1978
Total Pages562
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy