SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपप्रचप्तिसूत्र संख्यानां च मण्डलानामपान्तरालानि व्यशीत्यधिक शतसंख्यकानि सर्वत्रैवचापान्तरालानि रूपोनानि भवन्ति तथा च प्रतीतमेतत् चतसृणामंगुलीनामपान्तरालानि त्रीणि भवंतीति एकैकं मण्डझापान्तराले द्वियोजनामाणकम् ततःव्यशीत्यधिकशतं यदा द्विकेन गुण्यते तदा त्रीणि शतानि षट् षष्ठयधिशानि ३६६ भवन्ति चतुःचत्वारिंशशतमत्र यदा प्रक्षिप्यते (संयोज्यते) तदा पंचशतानि दशाधिकानि योजनानि अष्टचत्वारिंशदेकषष्ठि भागा योजनस्य भवन्ति एतावता सूर्यमंडलक्षेत्रस्य प्रमाणं कथितम् मण्डलक्षेत्रं नाम सूर्यमण्डलैः सर्वाभ्यन्त रादिभिः सर्वबाह्य पर्यवसानैराकाशं व्याप्तं तत् चक्रवालविष्कंभाद् ज्ञातव्यमिति द्वितीयमण्डलक्षेत्रद्वारमिति ___ अथ तृतीयं मण्डलान्तरद्वारम्-'सूरमंडलस्से' त्यादि 'सूरमंडलस्स णं भंते ! सूरमंडस्स' सूर्यमण्डलस्य खलु भदन्त सूर्यमण्डलस्य 'केवइयं अबाहाए अंतरे पन्नत्ते' कियदबाधया अव्यवधानेनान्तरं प्रज्ञप्तं कथितम् हे भदन्त एकस्मात् सूर्यमण्डलादपरस्य सूर्यमण्डलस्य कियद बाधया व्यवधानं कथितमिति प्रश्नः भगवानाह-'गोयमे त्यादि गोयमा' हे गौतम ! 'दो हमारी चार अंगुलियों के ३ हुए अन्तरालों से ज्ञात हो जाता है । एक एक मण्डल का अन्तराल दो योजन प्रमाण का है १८३ अंतरालों के साथ दो योजन का गुगा करने पर ३६६ आते हैं। इनमें १४४ को जोडने पर ५१० योजन होते हैं और एक योजन के ६१ भागों में से ४८ भाग होते हैं। इससे सूर्यमंडल का प्रमाग कहा। सर्वाभ्यन्तर और सर्वबाह्य सूर्यमण्डलों द्वारा व्याप्त हुए आकाश का नाम मण्डल क्षेत्र है यह चक्रवाल विष्कम्भ से ज्ञातव्य है । द्वितीय मण्डल क्षेत्र द्वार समाप्त । तृतीयभण्डलान्तर द्वार इस प्रकार से है-इसमें गौतमस्वामी ने प्रभु से ऐसा पूछा है-'सूरमंडलस्स णं भंते ! सूरमंडलस्स केवइयं अबाहाए अंतरे पण्णत्ते' हे भदन्त ! एक सूर्यमंडल का दूसरे सूर्यमंडल से अव्यवधान की अपेक्षा कितना अन्तर कहा गया है ? इसके उत्तर में प्रभु कहते हैं-'गोयमा ! दो जोयणाई રાળ ૧ કમ હોય છે. એ અમારી ચાર આંગળીઓના ત્રણ અંતરાળ પરથી જ્ઞાત થાય છે. - એક–એક મંડળનું અંતરાળ બે જન પ્રમાણ જેટલું છે. ૧૮૩ અંતરાલેની સાથે બે એજનનો ગુણાકાર કરવાથી ૩૬૬ આવે છે. એમાં ૧૪૪ ને જોડવાથી ૫૧૦ એજન થાય છે અને એક એજનના ૬૧ ભાગમાંથી ૪૮ ભાગ થાય છે. એથી સૂર્યમંડળનું પ્રમાણુ સ્પષ્ટ થાય છે. સભ્યતર અને સર્વ બાહ્ય સૂર્યમંડળ વડે વ્યાપ્ત થયેલા આકાશનું નામ મંડળ ક્ષેત્ર છે. આ ચક્રવાલ વિઠંભથી જ્ઞાતવ્ય છે. દ્વિતીય મંડળ ક્ષેત્ર વડે સમાસ તૃતીય કંડલાન્તર દ્વાર આ પ્રમાણે છે. આમાં ગૌતસ્વામીએ પ્રભુને આ પ્રમાણે प्रश्न या छ -'सूरमंडलस्स णं भंते ! सूरमंडलरस केवइयं अबाहाए अंतरे पण्णत्ते' . ભદત ! એક સૂર્યમંડળનું બીજા સૂર્યમંડળથી અવ્યવધાનની અપેક્ષાએ કેટલું અંતર वाम गाव छ। मेनपाममा प्रभु ४३ छ-'गोयमा ! दो जोयणाई अबाहाए अंतरे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003156
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1978
Total Pages562
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy