________________
2
-
अम्बूद्वीपप्रज्ञप्तिसूत्रे चतुर्थश्च चन्द्रमासः चन्द्रसंवत्सरात्वपि ज्ञातव्या इति । तृतीयस्तु युगसंवत्सरः अभिवर्द्धित. नामकः मुख्यतया त्रयोदशचन्द्रमास प्रमाणः संवत्सरो द्वादशचन्द्रमासप्रमाणः संवत्सर उपजायते एतादृशः संवत्सरः कदा भवतीति चेदत्रोच्यते अत्र खल युगं चन्द्र चन्द्राभिवर्द्धित चन्द्राभिवर्द्धितलक्षण पञ्चसंवत्सरात्मकं सूर्यसंवत्सरापेक्षया परिभायमानमन्यू नानतिरिक्तानि पञ्चवर्षाणि भवन्ति, सूर्यम सश्च सार्द्धत्रिंशदहोरात्रप्रमाणः चन्द्रमःसस्तु एकोनत्रिंशदिनानि द्वात्रिंशच्च द्वाषष्टिभागा दिवसस्य, ततो गणितक्रमेण सूर्यसंवत्सर सम्बन्धि त्रिंशन्मास ति क्रमे एकान्द्रमासघको भवति, सच चान्द्रमासो यथाऽधिको भवति तथापूर्वाचार्यैः प्रदर्शितः, तथाहि
'चंदरस जो विसेसो आइचस्स य विज्जमासस्त्र | तीस गुणिओ संaters हु अहिमासगो एको' | चन्द्रस्य यो विशेष आदित्यस्य च भवति मासस्य ।
त्रिशता गुणितः सन् भवति हु अधिमासक एक इतिच्छाया) गुणित होता हुआ चन्द्र मास सेनिष्पन्न होने के कारण संवत्सर रूप कहा गया है इसी प्रकार द्वितीय और तृतीय चतुर्थ चन्द्र मात भी चन्द्र संवत्सर रूप होते है ऐसा जानना चाहिये परन्तु तृतीय युग संवत्सर कि जिसका नाम अभिवर्द्धित है मुख्यरूप से, १३मासों का होता है यह अभिहित नामका युग संवसर कब होता है ? तो इसका उत्तर ऐसा हैं कि चन्द्र संवत्सर द्वितीय चन्द्र संवत्सर अभिवर्द्धित संवत्सर चन्द्र चतुर्थ संवत्सर और अभिवर्द्धित संवत्सर इस प्रकार संवत्सर रूप जो युग है उस में सूर्य संवत्सर की अपेक्षा विचारित होने पर न कमती न बढती ऐसे केवल पांच हा वर्ष होते हैं सूर्यमास ३० ॥ अहोरात का होता है परन्तु जो चन्द्र मास है वह २९ दिनका तथा एक दिन के ६२ भागों मे से ३२ भाग प्रमाण होता है गणित क्रम के अनुसार सूर्य संवत्सर सम्बन्धी ३० मास जब अतिक्रमित समाप्त हो जाते हैं तब एक चन्द्र मास अधिक होजाता નિષ્પન્ન હાવા બદલ સત્તર રૂપ કહેવામાં આવેલ છે. આ પ્રમાણે દ્વિતીય અને તૃતીય ચતુર્થ ચન્દ્રમાસ પણ ચન્દ્ર સંવત્સર રૂપ હાય છે, આ પ્રમાણે જાણી લેવુ જોઇએ પરંતુ તૃતીય યુગ સંવત્સર કે જેનુ નામ અભિવત છે, મુખ્ય રૂપ થી ૧૩ ચાન્દ્રમાસેના થાય છે. આ અભિવૃદ્ધિત નાખ઼ક યુગ સંવત્સર કયારે હાય છે? તે આને જવામ આ પ્રમાણે છે કે ચન્દ્ર સંવત્સર દ્વિતીય ચન્દ્ર સવસર અભિવૃતિ સાંવત્સર ચન્દ્ર ચતુર્થાં સવત્સર અને અભિવૃતિ સવત્સર આ રીતે પાંચ સવત્સર રૂપ > યુગ છે તેમાં સૂ સંવત્સરની અપેક્ષાએ વિચ.ર કરવામાં આવે ત્યાર બાદ એછા પશુ નહિં અને વધારે પણ નહિ આમ ફ્ક્ત પાંચ જ વર્ષોં દાય છે. સૂર્ય માસ ૩૦ના અહેારાતના હાય છે, પરંતુ જે ચાંદ્રમાસ છે તે ૨૯ દિવસના તેમજ એક દિવસના ૬૨ ભાગોમાંથી ૩૨ ભાગ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org