________________
प्रकाशिका टीका-सप्तमवक्षस्कारः सु. १७ संवत्सरभेद निरूपणम्
२६९
शभि: द्वादश संख्याविशष्टैः संवत्सरैः वः 'सव्वणक्खत्तमंडलं समाणे ' सर्व नक्षत्रमण्डलम् अभिजिदाद्यष्टाविंशति नक्षत्राणि समानयति--परिसमापति बृहस्पतिर्महाग्रहः, एतावान् कालविशेषो द्वादवर्षमाणः नक्षत्र वत्सरपदेन विवक्षितो भवति,
अथ द्वितीयं संवत्सरस्वरूपं निरूपयितुं प्रश्नयन्नाह 'जुगसंवच्छ रे' इत्यादि, 'जुगसंच्छरे णं भंते ! कइ विहे पन्नत्ते' युगसंवत्सरः खलु भदन्त ! कतिविधः- कतिप्रकारकः प्रज्ञप्तः - कथित इति प्रश्नः, भगवानाह - 'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'पंचविहे पन्नते' पञ्चविधः - पञ्चप्रकारकः प्रज्ञप्तः कथितः तमेव पंचभेदं दर्शयति- 'तं जहा ' इत्यादि, 'तं जहा ' तद्यथा - 'चंदे चंदे अभिवद्धिए चंदे अभिवद्धिए चेवेति' चन्द्रः चन्द्रोऽभिवर्द्धितः चन्द्रोऽभिवर्द्धित श्रेति, रात्र चन्द्रे भवान्द्रः युगस्यादौ श्रावणमासे कृष्णपक्ष प्रतिपत् तिथित आरभ्य यावत् पौर्णमासीपरि समाप्तिः तावत्कालप्रमाणो मास चान्द्रमास: एक पूर्णमासी परावर्त्तः चान्द्रमास इत्यर्थः अथवा चन्द्रेण निष्पन्नत्वात् गौणीवृत्त्या मासोऽपि चन्द्र इति कथ्यते, सच चन्द्रमःसो द्वादशगुणचन्द्र संवत्सरः चन्द्रमास निष्पन्नत्वात् । एवमेव द्वितीय से त्तं णक्खत्तसंवच्छ रे' बृहस्पति नामका महाग्रह १२ वर्षों के द्वारा सर्वनक्षत्र मंडल को - अभिजित् आदि २८ नक्षत्रों को परि समाप्त करदेता है इतना द्वादश वर्ष प्रमाण वाला यह काल विशेष नक्षत्र संवत्सरपद से विवक्षित होता है 'जुगसंवच्छरे णं भंते ! कइविहे पण्णत्ते' हे भदन्त ! युगसंवत्सर कितने प्रकार का कहा गया है ? इस प्रश्न के उत्तर में प्रभु गौतमस्वामी से कहते हैं - 'गोयमा ! पंचविहे पण ते तं जहा - चंदे चंदे अभिवद्धिए, चंदे अभिबद्धिएचेव' चन्द्र में हुए को चान्द्र कहा जाता है युग की आदि में श्रावण मास में कृष्णपक्ष की प्रतिपदातिथि से लेकर पौर्णमासी की परिसमाप्ति तक चान्द्र मास होता है चान्द्रमास पूरे एक माह का होता है अथवा चन्द्र द्वारा निष्पन्न होने के कारण गौणीवृत्ति को लेकर मास भी चन्द्र कह दिया जाता है यह चान्द्र मास द्वादश - १२ से farmer महगो दुवालसेहिं संवच्छरेहिं सव्वनवत्तमंडल समाणेइ सेत्तं णक्खत्तसंवच्छरे ' બૃહસ્પતિ નમક મહાગ્રહ ૧૨ વર્ષોં વડે જે સ નક્ષત્રમંડળતે-અભિજિત વગેરે ૨૮ નક્ષત્રને પરિસમાપ્ત કરે છે. આટલા દ્વાદશ વર્ષોં પ્રમાણવાળા તે કાળ વિશેષ નક્ષત્ર પદ वडे वित्रक्षित थयेस छे. 'जुगसंवच्छरे णं भंते ! कइविहे पण्णत्ते' हे लत ! युग संवत्सर કેટલા પ્રકારના કહેવામાં આવેલા છે ? એ પ્રશ્નના જવાબમાં પ્રભુ ગૌતમસ્વામીને કહે છે'गोयमा ! पंचविहे पण्णत्ते - तं जहा चंदे चंदे अभिवद्धिए चंदे अभिवद्धिए चेव' यन्द्रमां थयेस તે ચાન્દ્ર કહેવામાં આવેલ છે. ચુગના પ્રારંભમાં શ્રાવણ માસમાં કૃષ્ણ પક્ષની પ્રતિપદા તિથિથી માંડીને પૌમ.સીની પરસમાપ્તિ સુધી ચાન્દ્રમાસ હેાય છે. ચાન્દ્રમાસ પૂરા એક માસના હોય છે. અથવા ચન્દ્ર વડે નિષ્પન્ન હાવા અકલ ગૌણીવૃત્તિને લઇને માસ પશુ ચન્દ્ર કહેવામાં આવેલ છે. આ ચાન્દ્રમાસ ૧૨ થી ગુણુત થઈને ચાન્દ્રમાસ વડે
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International