SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका का-सप्तमवक्षस्कारद. १७ संवत्सर मेदानरूपणम् २६५ विंशतिः पर्वाणि प्रज्ञप्तानि, चतुर्थस्य चन्द्रसंग सरस्य चतुर्विशतिः पर्वाणि पश्चमस्य खल्लु अभिवदितस्य षइविंशतिः पर्वाणि च प्रज्ञप्तानि एवमेव सपूर्वापरेण पञ्चसंवत्सरे युगे एकस्मिन् चतुर्विशं पर्वशतं प्रज्ञप्तम्, सोऽयं युगसंवत्सरः। प्रमाणसंवत्सरः खलु भदन्त ! कतिविधः प्रज्ञप्तः ? गौतम ! पञ्चविधः प्रज्ञयः, तद्यथा-नक्षत्र-चन्द्रः-ऋतुरादित्योऽभिवद्धितः सोऽयं प्रमाणसंवत्सरः । नक्षत्रसंवत्सरः खलु भदन्त ! कतिविधः प्रज्ञप्तः ? गौतम ! पञ्चविधः प्रज्ञप्तः तद्यथा समकं नक्षत्राणि योगं युञ्जन्ति, समकम् ऋतवः परिणमन्ति । नात्युषणो नाति शीतो बहूदको भवति नक्षत्रः १ । शशि समक पौर्णमासी योजयन्ति विषमचारि नक्षत्राणि । कटुको बहूद कश्च तमाहुः संवत्सरं चान्द्रम् ॥ २ ॥ विषमे प्रवालिनः परिणमनित अनृतुषु ददतिपुष्पफलम् । वर्ष न सम्यग्र वर्षति तमाहुः संवत्सरे कर्म ॥३॥ पृथिव्युदकानां च रसं पुष्पफलानां च ददात्यादित्यः । अल्पेनापि वर्षेण सम्यग् निष्पद्यते सस्यम् ॥ ४॥ आदित्य तेजस्तप्ताः क्षणलव दिवसा ऋतवः परिणमति । पूरयति च निम्नस्थले तमाहुरभिवदितं जानीहि ॥५॥ शनैश्वरसंवत्सरः खलु भदन्त ! कतिविधः प्रज्ञप्तः ? गौतम ! अष्टाविंशतिविधः प्रज्ञप्तः तद्यथा __ अभिजित् श्रवणः धनिष्ठा शतभिषक द्वे च भवतो भाद्रपदे । रेवती अश्विनी भरणीकृत्तिका तथा रोहिणी चैत्र ॥१॥ यावद् उत्ता आषाढाः यंहा शनैश्चरो महाग्रह स्त्रिंशता संवत्सरैः सर्व नक्षत्रमण्डलं समानयति सोऽयं शनैश्वरसंवत्मरः॥सू. १७॥ ___टीका-'कइणं भंते ! संबच्छरा पम्मत्ता' कति खलु भदन्त ! संवत्सराः प्रज्ञप्ता:___ अब सूत्रकार "ज्योतिष्क देवों के-सूर्य चन्द्र नक्षत्र ग्रह और तारा के भेद से पांच प्रकार के ज्योतिषी देवों के चार :विशेष-गति विशेष से संवत्सर विशेष होते हैं इस अभिप्राय से संवत्सर के भेदों का कथन करते हैं 'कइणं भंते ! संवच्छरा पण्णत्ता' इत्यादि टोकार्थ-इसमें गौतमस्वामी ने यही बात प्रभु से पूछो है 'कहणं भंते ! હવે સૂત્રકાર “તિષ્ક દેન-સૂર્ય, ચન્દ્ર, નક્ષત્ર, ગ્રહ અને તારાઓના ભેદથી પાંચ પ્રકારના તિષી દેના ચાર વિશેષ-ગતિ વિશેષથી, સંવત્સર વિશેષ થાય છે – मे अभिप्रायथा सवत्सरना नहानुन ४रे छे--'कइणं भंते ! संवच्छरा पण्णत्ता' इत्यादि। साथ-सामा गौतमस्थानीय प्रभुन म पात छी छ-'कहणं भंते ! संवच्छत ज. ३४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003156
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1978
Total Pages562
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy