________________
२६६
gurusafiree कथिताः, हे भदन्त ! संवत्सरो कतिप्रकारको भवतीति प्रश्नः भगवानाह - 'गोयमा' इत्यादि, 'गोमा' हे गौतम! 'पंच संच्छरा पद्मत्ता' पञ्च संवहाराः प्रज्ञप्ताः - कथिताः पञ्चप्रकारकाः संवत्सरा भवन्तीत्यर्थः तमेव पञ्च भेदं दर्शयति- 'तं जहा' इत्यादि, 'तं जहा ' तद्यथा - 'णवखत्त संवच्छ रे' नक्षत्र संवत्सरः 'जुगसंवच्छ रे' युगसंवत्सरः ' पमाण संवत्सरे: प्रमाण संवत्सरः 'लक्खण संवच्छ रे' लक्षण संवत्सरः 'सणिच्छर संवच्छ रे' शनैश्वरसंवत्सरः तत्र नक्षत्रेषु भवः संवत्सरो नाक्षत्र संवत्सरः अर्थात् चन्द्रवारं चरन यावत्प्रमाणकेन कालेन अभिजिम्न्नक्षत्रादारभ्योत्तराषाढा नक्षत्रपर्यन्तं गच्छति प्रत्प्रमाणो मासो नाक्षत्रमासः, अथवा नक्षत्रमण्डले परिवर्तनतानिष्पन्न इत्युपचारात् मासोऽपि नक्षत्रम्, सच द्वादशगुणो नक्षत्रसंपत्सरः । तथा युगसंवत्सरः पञ्चसंवत्सरात्मकं युगं तदेकदेशभूतो वक्ष्यमाणलक्षणः चन्द्रादियुगपूरकत्वाद् युगसंवत्सरः तथा प्रमाण संवत्सरः, तत्र प्रमाणं परिमाणं दिवसादीनां तदुपलक्षितो वक्ष्यमाणो नक्षत्र संवत्सरादिः प्रमाणसंवत्सरः स एव लक्षणानां वक्ष्यमाण स्वरूपाणां प्रधानतया लक्षण संवत्सरः । यावता कालेन शनैश्वर एकं नक्षत्र मथवा द्वादशापि राशीन् भुङ्क्ते स शनैश्वरसंवत्सर इति ॥ संवत्सराणां नामनिर्वचनं कृत्वा सम्प्रति संवत्सराणां भेदानाह - 'णक्खत्त संवच्छरे भंते ! कइविहे पत्ते' नक्षत्रसंवत्सरः खलु भदन्त ! कति विधः प्रज्ञप्त, हे भदन्त ! योऽयं नक्षत्रनामकः संवत्सरः सतिविधः कतिप्रकार कः प्रज्ञप्तःकथित इति प्रश्नः, भगवानाह - 'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'दुवालसविहे पश्नत्ते' द्वादशवि द्वादशप्रकारकः प्रज्ञप्तः कथितः, 'तं जहा ' तद्यथा - 'सावणे भद्दवए आसोए संवच्छरा पण्णत्ता' हे भदन्त ! संवत्सर कितने प्रकार के कहे हैं ? उत्तर में प्रभु ने कहा है- 'गोमा ! पंत्र संच्छरा पण्णत्ता' हे गौतम ! संवत्सर पांच प्रकार के कहे हैं - तं जहा 'जैसे- 'णक्खत्त संवच्छ रे' एक नक्षत्र संवत्सर 'जुग संघच्छरे 'दूसरा युग संवत्सर, 'पमाण संवच्छरे' तीसरा प्रमाण संवत्सर 'लक्खणसं वच्छरे ' चतुर्थ लक्षणसंवत्सर और 'सणिच्छर संवच्छरे' पाचर्चा शनैश्चर संस्सर, 'क्खत्तरसंवच्छरे णं भंते! कइविहे पन्नत्ते' हे भदन्त । इनमें से नक्षत्र संवत्सर कितने प्रकार का है ? 'गोयमा ! णक्खत्तसंवच्छरे दुवालसविहे पण्णत्ते' उत्तर प्रभु ने कहा है- हे गौतम! नक्षत्रसंवत्सर १२ बारह - प्रकार का है नक्षत्रों पण्णत्ता' हे महंत ! संवत्सर फुटला प्र४२ना छे ? उत्तरमा प्रभु छे - 'गोयमा ! पंचसंत्रच्छरा पण्णत्ता' हे गौतम! संवत्सर यांय प्रेम 'णाखत्त संवच्छरे' से नक्षत्र संवत्सर 'जुग संच्छरे' द्वितीय युग संवत्सर 'पमाण संघच्छरे ' तृतीय प्रमाणु संवत्५२, 'लक्ख गवच्छरे' अनुभ' सक्षशु स ंवत्सर मने 'सणिच्छर संवच्छरे' पथमं शनैश्चर संवत्सर 'णक्खत्तसंवच्छरे णं भंते! कइविहे पन्नत्ते' हे लत ! आम नक्षत्र संवत्सरे। डेंटला प्रभार! छे ? 'गोयमा ! णक्खत्तसंवछरे दुवालसविहे पण्णत्ते' ઉત્તરમાં પ્રભુએ કહ્યું છે-હે ગૌતમ ! નક્ષત્ર સંવત્સરના ૧૨ પ્રકારો છે. નક્ષત્રમાં જે સવત્સર
प्रहारना छे. 'तं जहां'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org