SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ २६४ जम्बू इति । लक्खणसंवच्छरेणं भंते ! कइविहे पन्नते ? गोयमा : पंचविहे पन्नत्ते तं जहा समयं णक्खत्ता जोगं जोयंति समयं उजुपरिणामति । णच्चुण्हणा इसीओ बहूदओ होइ णक्खत्ते ॥१॥ ससि समगपुण्णमासिं जोएंति विसमचारिणवखत्ता। कडुओ बहूदओय तमाहु संवच्छरं चंदं ॥२॥ विसमं पवालिणो परिणमंति अणुजूसु दिति पुप्फपलं। वासं न सम्मवासइ तमाहु संवच्छरं कम्मं ॥३॥ पुढवीदगाणं च रसं पुप्फफलाणं च देइ आइचो । अप्पेण वि वासेणं सम्मं निप्फज्जए सस्सं ॥१॥ आइच्च तेयतविया खणलवदिवसा उजूपरिणमंति । पूरेइय णिण्णप्पले तमाहु अभिवद्धियं जाण ॥ ५॥ सणिच्छरसंवच्छरेणं भंते ! कइविहे पन्नत्ते ? गोयमा ! अट्ठावि. सइविहे पन्नत्ते तं जहा अभिई सवणे धणिट्ठा सयभिसया दोय होति भदवया । रेवइ अस्तिणी भरणी कत्तिया तह रोहिणी चेव ॥१॥ जाव उत्तराओ आसाढाओ जं वा सणिचरे महग्गहे तीसाए संव. च्छरेहिं समाणेइ, सेत्तं समिच्छरसंघच्छरे त्ति । सू० १७॥ छाया-कति खलु भदन्त ! संवत्सराः प्रज्ञप्ताः ? गौतम ! पञ्च संवत्सराः प्रज्ञप्ताः, तद्यथा-नक्षत्रसंवत्सरः १, युगपंवत्सरः प्रमाणसंवत्सरः ३ लक्षणसंवत्सरः ४, शनिश्चरसंवत्सरः ५, नक्षत्रसंवत्सरः खलु भदन्त ! कतिविधः प्रज्ञप्तः ? गौतम ! द्वादशविधः प्रज्ञप्तः तद्यथा-श्रावणो भाद्रपदः अश्विनो यावदापाढः यंका बृहस्पति महाग्रहो द्वादशभिः संवत्सरैः सर्वनक्षत्रमण्डलं समानयति सोऽयं नक्षत्रसंवत्सरः । युगसंवत्सरः खलु भदन्त ! कति विधः प्रज्ञप्तः गौतम! पश्चविधः प्रज्ञप्तः तद्यथा-चन्द्रश्चन्द्रः अभिवद्धितः चन्द्रो ऽभिवद्धितश्चैवेति । प्रथमस्य खलु भदन्त ! चन्द्रसंवत्सरस्य कतिपर्वाणि प्रज्ञप्तानि ? गौतम ! चतुर्विंशतिः पाणि प्रज्ञप्तानि; द्वितीयस्य खलु भदन्त ! चन्द्रसंवत्सरस्य कतिपर्वाणि प्रज्ञप्तानि ? गौतम ! चतुर्विंशतिः पर्वाणि प्रज्ञप्तानि, एवं पृच्छा तृतीयस्य, गौतम ! षड्डू Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003156
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1978
Total Pages562
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy