SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ २६३ प्रकाशिका टीका-सप्तमवक्षस्कारः स्. १७ संवत्सरभेदनिरूपणम् सम्प्रति-प्रकरणमुपसंहरबाह-'इच्चेसा' इत्यादि, 'इच्चेसा' इत्येषा अनन्तरपूर्वकथित स्वरूपा 'जंबुद्दीवपन्नत्ती' जम्बूद्वीपप्रज्ञप्तिः प्रथमद्वीपस्य यथावस्थितस्वरूपनिरूपिका प्रकरणपद्धतिः अस्मिन् उपाङ्गे कथिता, चन्द्रप्रज्ञप्तिः चन्द्राधिकारप्रतिबद्धा पदपद्धतिः वस्तु समासेन वस्तूनां मण्डलसंख्यादीनां समासः चन्द्रप्रज्ञति महाशास्त्रापेक्षया संक्षेपः तेन समाप्ता भवतीति ॥ सू० १६॥ एतेषां ज्योतिष्कदेवानां सूर्यचन्द्र नक्षत्रग्रहतारारूपाणी चारविशेषात् संवत्सरविशेषाः प्रवर्तन्ते इति संवत्सर भेदं प्रश्नयनाह-'य इणं भंते !' इत्यादि, मूलम्-कणंभंते ! संवच्छरा पण्णत्ता ? गोयमा पंच संवच्छरा पण्णता? तं जहा-णवखत्तसंवच्छरे जुगसंसच्छरे पमाणसंवच्छरे लक्खणसंवच्छरे सणिच्छरसंवच्छरे । णक्खत्तसंवच्छरेणं भंते | कइविहे पन्नत्ते ! गोयमा! दुवालसविहे पन्नत्ते तं जहा-सावणे भदवए आसोए जाव आसाढे जंवा विहप्फई महग्गहे दुवालसे हिं संबच्छरेहिं सव्वक्त्तमंडलं समाणेइ सेत्तं णक्खत्तसंवच्छरे जुगसंवच्छरेणं भंते ! कइविहे पन्नत्ते ? गोयमा ! पंचविहे पन्नत्ते तं जहा-चंदे चंदे अभिवद्धिए चंदे अभिवद्धिए चेवेत्ति । पढमस्स णं भंते ! चंदसंवच्छरस्स कइ पव्वा पन्नत्ता ? गोयमा! चोवीसं पव्वा पन्नत्ता, वितीयस्स गं भंते । वंदसंबच्छरस्म कइ फव्वा पन्नत्ता? गोयमा! चउवीसं पव्वा पन्नत्ता, एवं पुच्छा, तईयस्स, गोयमा ! छठवीसं पव्वा पन्नत्ता, चउत्थस्स चंदसंवच्छरस्स चोवीसं पव्वा, पंचमस्स णं अहि. वद्धियस्स छठवीसं पा पन्नत्ता, एवामेव सपुत्वावरेणं पंच संवच्छरिए जुए एगे चउव्वीसे पठसए पण्णत्ते से तं जुगसंबच्छरे । पमाणसंवच्छरेणं भंते ! कइविहे पन्नत्ते ? गोयमा ! पंचविहे पन्नत्ते तं जहाणक्षते१ चंदे२ उऊ ३ आइच्चे४ अभिवद्धिए५, से तं पमाणसंवच्छरे में विस्तार से प्रकट कर दिया गया है वैसा वह सब इस उमङ्ग में कथित चन्द्र प्रज्ञप्ति के चन्द्र मंडल संख्या आदि के संक्षेप कथन से इस चन्द्र प्रज्ञप्ति को समाप्त किया गया है ॥ ० १६ ।। સવિસ્તૃત પ્રકટ કરવામાં આવેલું છે તેવું જ બધું આ ઉપાંગમાં કથિત ચન્દ્રપ્રજ્ઞપ્તિના ચન્દ્રમંડળ સંખ્યા વગેરેના સંક્ષેપ કથનથી–આ ચન્દ્રપ્રજ્ઞપ્તિને અને સમાપ્ત કરવામાં આવેલ છે, સૂ૦ ૧૬ Jain Education International For Private & Personal Use Only www.jainelibrary.org,
SR No.003156
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1978
Total Pages562
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy