________________
२५२
जम्बूद्वीपप्रशसिस्त्रे वज्जई' यदा दक्षिणभागे वर्षाणां प्रथमः समयः प्रतिपद्यते-भवति तदा खलु मन्दरपर्वतस्योत्तरभागेऽपि वर्षाणां चतुर्मासप्रमाणवर्षाकालस्य सम्बन्धी प्रथम:-आधः समयः क्षणः प्रतिपद्यतेभवति, 'जाणं उत्तरद्धे बासा पढभे समए पडिजाइ' या खलु उत्तर भागे वर्षाकालस्य संबन्धी प्रथमः समयो भवति तयाण जंबुद्दीवे दीवे मंदरस्स पायस पुरथिमपञ्च त्थिमेणं' तदा-तस्मिन् काले यस्मिन् काले मन्दरस्य पर्वतस्य दक्षिणे भागे उत्तरभागे च वर्षाकालस्थ प्रथमः समयो भवति, तदा-तस्मिन् काले जम्बूद्वीपे द्वोपे मन्दरपर्वतस्य पूर्वपश्चिमेन-पूर्वस्यां पश्चिमायां च दिशि 'अणंतरपुरेक्खडसमयंसि वासाणं पढमे समए पडिवज्जई अनन्तरपुरस्कृते समये वर्षाणां प्रथमः समयः प्रतिपद्यते तत्र अनन्तरो व्यवधानरहितः सच दक्षिणावर्षा प्रथमतापेक्षया सचातीतोऽपि स्यादत आह-पुरस्कृतः पुरोवर्ती भविष्यन् इत्यर्थ इति प्रश्नः, भगवानाह-'हंता' इत्यादि, 'हंता गोयमा' हन्त गौतम ! 'जयाणं जंबुद्दीवे दीवे दाहिणद्धे भाग में भी चतुर्मास प्रमाण वर्षाकाल का प्रथम क्षण आद्य समय लगता है ? 'जयाणं उत्तरद्धे वासाणं पढमे समए पडिवज्जई' जव उत्तरार्द्ध में-उत्तर भाग में वर्षाकाल सम्बन्धी प्रथम समय होता हैं 'तयाणं जंबुद्दीवे दीवे मंदरस्स पव्वयस्स पुरथिमपच्छत्थिमेणं' तब उसकाल में जब कि मन्दर पर्वत के उत्तर भाग में और दक्षिणभागमें प्रथम समय होता है जम्बूद्वीप नामके द्वीपमें मन्दरपर्वत की पूर्व और पश्चिम दिशा में 'अणंतरपुरेक्खड समयंसि वासाणं पढमे समए पडिवज्जई' अनन्तरपुरस्कृत समय में वर्षा काल सम्बन्धी प्रथम समय होता है ? व्यवधान रहित समय का नाम अनन्तर समय है और पुरस्कृत समय का नाम-अव्यवहित आगे के समय का नाम-पुरस्कृत समय है दक्षिणार्ध वर्षा की प्रथमता की अपेक्षा से समय को अव्यवहित कहा गया है इसके उत्तर में प्रभु कहते हैं-'हंता, गोयमा!' हां गौतम! ऐसा ही होता है अर्थात् 'जयाणं जंबुसमए पडिवज्जइ' त्यारे महतन हत्त२ म १५ यतुर्मास प्रमाण वर्षानी प्रथम क्ष-माध समय साणे छे. 'जयाणं उत्तरद्धे यासाणं पढमे समए पडिवज्जइ' न्यारे उत्तराभां-उत्तरभागभां-वर्षा समधी प्रथम समय डोय छे. 'तयाणं जंबुद्दीवे दीवे मंदरस्स पवयस्स पुरथिमपच्चत्थिमेणं' शरे ते मा २ समये म२५ तना उत्तरભાગમાં અને દક્ષિણ ભાગમાં પ્રથમ સમય હોય છે. ત્યારે જંબુદ્વીપ નામક દ્વીપમાં મંદિર पतनी पूर्व भने पश्चिमाशामा 'अणंतर पुरेक्खडसमयंसि वासाणं पढमे समए पडिवज्जई' અનંતર પુરસ્કૃત સમયમાં વર્ષાકાળ સંબંધી પ્રથમ સમય હોય છે ? વ્યવધાન રહિત સમયનું નામ અનંતર સમયે છે અને પુરસ્કૃત સમયનું નામ અવ્યવહિત, આગળના સમયનું નામ પુરસ્કૃત સમય છે. દક્ષિણા વર્ષોની પ્રથમતાની અપેક્ષાએ સમયને सय१खित ४डेवाभां मावत छ ? सेना वाममा प्रभु ४ छे-'हंता, गोयमा !' i, गौतम ! माम । थाय छे. मेटले है 'जयाणं जंबुद्दीवे दीवे दाहिणद्धे वासाणं पढमे समए
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org