SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-सप्तमवक्षस्कारः सू. १६ सूर्यस्योदयास्तमननिरूपणम् वासाणं पढमे समए पडिकजाइ तहेव जाव पडिजाइ' दा खलु जम्बूद्वीपे द्वीपे मन्दरस्य दक्षिणाई-दक्षिणमागे वर्षाणां प्रथमः समयः प्रतिपद्यते-भवति तथैव यावत् प्रतिपद्यते यदा उत्तरमागे वर्षाणां प्रथमः समयो भवति तदा खलु मन्दरस्य पूर्वस्या पश्चिमाया मनन्तरपुरस्कृतसमये वर्षाणां प्रथमः सागो भवतीति । 'जयाणं भंते ! जंबुद्दीवे दीवे मंदरम्स पव्ययम्स पुरथिमेण' यदा खलु भदन्त ! जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य पूरण पूर्वस्यां दिशि 'वासाणं पढमे समए पडिनजइ' वर्षाणां सम्बन्धी प्रथम आद्यः समयः प्रतिपद्यते भाति 'तयाणं पञ्चत्यिमेणवि वासाणं पढमे साए पडिवजह' तदा खलु जम्बूद्वीपे द्वीपे मन्दरस्य पश्चिमेऽपि वर्षायाः प्रथमः समयः प्रतिपद्यते भवति, 'जयाणं पञ्चस्थिमेणं वासाण पढमे समए' यदा खलु पश्चिमेन पश्चिमभागे वर्वाणां प्रथमः समयो भवति, 'तयाणं जाव मंस पव्वयस्स उत्तरदाहिणे अणंतरपच्छाक डसमयंसि वासा पढमे समए पडिवण्णे हीवे दीचे दाहिणद्वे वालाणं पढने सबए पडिबज्जइ, तहेव जाव पडिवज्जइ' जब जंयुद्धीप नामके द्वीप में मन्दरपर्वत के दक्षिण भाग में वर्षा कालका प्रथम समय होता है तब उत्तर भाग मे भी, वर्षा कालका प्रथम भाग होता है और जब उत्तर भाग में वर्षा कालका प्रथम समय होता है तब मन्दर पर्वतकी पूर्व और पश्चिमदिशा में अनन्तर पुरस्कृत समय में अव्यवहित रूप से आगे आने वाले भविष्यत्कालमें वर्षाकालका प्रथम समय होता है 'जयाणं भंते ! जंबुद्दीवे दीवे मंदरस्स पव्वयस्स पुरस्थिमेणं' हे भदन्त ! जब जम्बूदीप नामके द्वीप में मन्दर पर्वत की पूर्व दिशा में 'वासाणं पढमें समए पडिबज्ज वर्षाकालका प्रथम समय होता है 'तयाणं पच्चस्थिमेण वि वासाणं पढमे समए पडिवज्जइ' तब जम्बू. द्वीप नामके दीपमें मन्दर पर्वत की पश्चिम दिशामे भी वर्षा कालका प्रथमसमय होता है 'जयाणं पचत्थिमेणं वासाणं पढ़मे समए' और जब पश्चिमदिशा में वर्षा कालका प्रथम समय होता है 'तयाणं जाव मंदरस्स पब्बयस्स उत्तर पडिवज्जइ, तहेव जाव पडिवज्जइ' पारे यूनी५ नाम दीपमा, म२५तना क्षिભાગમાં વર્ષાકાળને પ્રથમ સમય હોય છે ત્યારે ઉત્તરભાગમાં પણ વર્ષાકાળને પ્રથમ ભાગ હોય છે અને જ્યારે ઉત્તરભાગમાં વર્ષાકાળને પ્રથમ સમય હોય છે ત્યારે મંદરપર્વતની પૂર્વ અને પશ્ચિમદિશામાં અનંતર પુરસ્કૃત સમયમાં અવ્યવહિત રૂપથી આગળ भावना२। भविष्यमा पनि प्रयभ समय हाय छे. 'जयाणं भंते ! जंबुद्दीवे दीवे मंदरस्त पव्वयस्स पुरस्थिमेणं' मत ! यारे दी५ नाम दीपमा भ२५ तनी ५ दिशामा 'वासाणं पढमे समये पडिबज्जइ' वर्षाचन प्रयभ समय हाय छे. 'तयाणं पच्चत्थिमेण वि वासाणं पढमे समर पडिवाइ' त्याद्वीप नाम द्वीपमा भ१२५ तना पश्चिमहिशामा ५५ वर्षाने प्रथम समय हाय छे. 'जयाणं पच्चधिमेगं वासाणं पढमें समए' अन यारे पश्चिमHिi lama प्रथम समय डाय छे 'तयाणं जाव मंदरस्स Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003156
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1978
Total Pages562
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy