SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-सप्तमवक्षस्कारः सू. १६ सूर्यस्योदयास्तमननिरूपणम २५१ : सिया अद्वारसमु हुत्ता राई भवइ' तदा-तस्मिन् काले जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य उत्तर दक्षिणेन उत्तरस्या दक्षिणस्यां च दिशि उत्कर्षतोऽष्टारशमुहूर्तप्रमाणा रात्रि भवति किमिति प्रश्नः, भगनाह-'हंता 'गायमा' इत्यादि, 'हंता गोयमा' हन्न गौतम ! 'जाव राई भवई' यावद्रावि भवति, अत्र यावत्पदेन संपूर्णवः यस्य सङ्ग्रहः--यदा खलु जम्बूद्वीपे मन्दरस्य पूर्वस्यां दिशि जघन्येन द्वादशप्नुहूत्तों दिवसो भवति यदा खलु मन्दरस्य पश्चिमस्यामपि जघन्येन द्वादशाहतप्रमाणो दिवसो भवति, यदा खलु पश्चिमायामपि द्वादशमुहूर्तप्रमाणो दिवसो भवति तदा खलु जम्बूद्वीपे मन्दरस्य पर्वतस्योत्तरभागे दक्षिणभागे चोत्कर्षतोऽष्टा. दशमुहूर्तप्रमागा रात्रि भवतीति । सम्प्रति-कालाधिकारादिदमाह-'जपाणं भंते ! 'जंबुद्दीवे दीवे दाहिणद्धे' यदा खलु भद. न्त ! जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य दक्षिणार्द्ध-दक्षिणभागे 'वासाणं पढमे समए पडिवजइ' वर्षाणां प्रथमः समयः प्रतिपद्यते-तत्र वर्षाणां चतुर्मास प्रमाणवर्षाकालस्य संबन्धी प्रथम:आधः समयः- क्षणः प्रतिपद्यते-संसद्यते भवति, 'तयाणं उत्तर वि वासाणं पढमे समए पडितब क्या इस जम्बूद्वीप में मन्दर पर्वत को उत्तर और दक्षिण दिशा में उत्कृष्ठ अठारह मुहूर्त की रात्रि होती है ? इस प्रश्न के उत्तर में प्रभु गौतम स्वामी से कहते हैं-हंता गोयमा ! जाव राई भवह' हां गौतम ऐसा ही होता है-अर्थात् जब इस जम्बूद्वीप नामके द्वीप में मन्दर पर्वत की पूर्व दिशा में जघन्य से १२ मुहूर्त का दिवस होता है तब पश्चिम दिशा में भी १२ मुहूर्त का दिन होता है तब जंबूदीप नामके द्वीप में मन्दर पर्वत की उत्तर और दक्षिण दिशा में उत्कृष्ट अठारह मुहूर्त की रात्रि होती है _ 'जयाण भंते ! जंबुद्दोवे दीवे दाहिणद्धे हे भदन्त ! जब जम्बुद्वीप नामके द्वीप मे मन्दर पर्वत की दक्षिणदिशा में 'वासाणं पढमे समए पडिवज्जइ' चतुर्मास प्रमाण वर्षाकाल संम्बन्धी प्रथ-आद्य-समय क्षण दक्षिण भाग में लगता है, 'तयाणं उत्तरद्धे वि वासाणं पढमे समए पडिवज्जइ' तब मन्दर पर्वत के उत्तर दाहिणेणं उक्कोसिया अट्ठारसमुहुत्ता राई भवई' त्यारे शुमा दीपभा भ२५ तनी ઉત્તર અને દક્ષિણદિશામાં ઉત્કૃષ્ટ ૧૮ મુહૂર્તની રાત્રિ હોય છે? આ પ્રશ્નના ઉત્તરમાં પ્રભુ गौतमस्वामीन ४ छ 'हंता, गोयमा ! जाव राई भवई' i, गौतम ! २ाम . थाय छ એટલે કે જ્યારે આ જંબૂઢીપ નામક દ્વીપમાં મંદર પર્વતની પૂર્વ દિશામાં જધન્યથી ૧૨ મુહૂર્તને દિવસ હોય છે. તે વખતે જંબૂઢીપ નામક દ્વીપમાં મંદર પર્વતની ઉત્તર અને દક્ષિણદિશામાં ૧૮ મુહૂર્તની રાત્રિ હોય છે. __'जयाण भंते ! जंबुद्दीवे दीवे दाहिणढे' 3 Mra ! न्यारे यूद्री५ नाम दीपमा म४२५ तनी क्षY ६शमा 'वासाणं पढमे समए पडिवज्जई' यतुर्मास प्रमाण form सधी प्रय-- माध-समय-A क्षयमासमा खाणे . 'तयाणं उत्तरद्धे वि वासाणं पढमे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003156
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1978
Total Pages562
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy