________________
प्रकाशिका का-सप्तमवक्षस्कार सू. २ सूर्यमण्डलनिरूपणम् गौतम ! जम्बूद्वीपे द्वीपे अशीतं योजनशतमगाह्यात्र खलु पंनषष्ठिः सूर्यमण्डलानि प्रज्ञप्तानि । लपणे खलु भदन्त समुद्रे कियन्तमवगाह्य कियन्ति सूर्यमण्डलानि प्रज्ञप्तानि, गौतम ! लवणे समुद्रे त्रीणि त्रिंशत् योजनशतान्यवगाह्यात्र खलु एकोनविंशतितमंसूर्यमण्डलशतं प्रज्ञप्तम्, एव. मेव सपूर्वापरेण जंबुद्वीपे द्वीपे लवणे च समुद्रे एकं चतुरशीतं सूर्यमण्डलशतं भवतीत्याख्यातम् । सर्वाभ्यन्तरात् खलु भदन्त सूर्यमण्डलात् कियत्या अबाधया सर्वबाह्यं सूर्यमण्डलं प्रज्ञ. प्सम गौतम ! पंचदशोत्तरं योजनशतमबाधया सर्वबाह्य मूर्यमण्डलं प्रज्ञप्तम् । सूर्यमण्डलस्य खलु भदन्त सूर्यमण्डलस्य च कियदबाधया अन्तरं प्रज्ञप्तम् , गौतम ! द्वे योजने अबाधया अन्तरं प्रज्ञप्तम् । सूर्य मण्डलं खलु भदन्त कियदायामविष्कंभेन कियत्परिक्षेपेण कियद्वाहल्येन प्रज्ञप्तम्, गौतम ! अष्टचत्वारिंशत् एकषष्टिभागान् योजनस्यायामविष्कंभाभ्याम् तत्त्रिगुणं सविशेष परिक्षेपेण चतुर्विंशतिरेकषष्टिभागान् योजनस्य बाहल्येन प्रज्ञप्तमिति ॥ सू० २॥
टीका-पत्र चत्वारि द्वाराणि प्रथमं मंडलं द्वारम्, द्वितीयमंतरालद्वारं, तृतीयमायामविष्कभं, चतुर्थ वाइल्यद्वारम् । 'कडणं भंते' इत्यादि, 'कइणं भंते ! सूरमंडला पण्णत्ता' कति कियत्संख्यकानि खलु भदन्त ! सूर्यस्य मण्डलानि प्रज्ञप्तानि कथितानि, तत्र मण्डलनाम दक्षिणायनमुत्तरायणं कुर्वतो द्वयोः सूर्ययोः स्वप्रमाण चक्रवालविष्कम्भं प्रतिदिनं भ्रमिक्षेत्र स्वरूपमेव मण्डलत्वकथनं तु मंडलसदृशत्वादेषाम् नतु वस्तुतो मण्डलत्वम् यतो मंडल प्रथमक्षणे यत्क्षेत्र व्याप्तं तन्समश्रेण्येव यदि पुरः क्षेत्र व्याप्नुयात् वास्तविकीमण्डलता स्यात् एवं सति पूर्वमंडलापेक्षया यदुत्तरमंडलस्य योजनद्वयमन्तरं प्रतिपादयिष्यति तत् न
टीकार्थ-गौतमस्वामी ने इस सूत्र द्वारा प्रभु से ऐसा पूछा है-'कडणं भंते ! सूरमंण्डला पण्णत्ता' हे भदन्त ! सूर्य मण्डल कितने कहे गये हैं ? दक्षिणायन और उत्तरायण करने वाले दो सूर्यो का प्रतिदिन का जो भ्रमिक्षेत्र स्वरूप स्वप्रमाण चक्रवाल विष्कम्भ है वहीं मण्डल शब्द से कहा गया है इस भ्रमिक्षेत्र को जो मण्डल शब्द से कहा गया है उसका कारण इस क्षेत्र का मण्डल के जैसा होना है वास्तव में यहां मण्डलता नही है क्योंकि मण्डल के प्रथम क्षण में जो क्षेत्र व्याप्त होता है वह यदि समश्रेणि में होता हुआ आगे के क्षेत्र को वह व्याप्त करता है तो वास्तविक रूप से मण्डलता उसमें आसकती है इस तरह की मण्डलता उसमें आने पर पूर्व मण्डल की अपेक्षा जो उत्तरमण्डलका योजन
-गोलभे ॥ सूत्र ५ प्रमुने तना प्रश्न ध्या छ ? 'कइणं भंते ! सूरमंडला पण्णत्ता' 3 मत ! सूर्य भयो । ४ामा मासा छ ? ६क्षिणायन अन ઉત્તરાયણ કરનારા બે સૂર્યોનું પ્રતિપાદનનું જે ભ્રમિક્ષેત્ર સ્વરૂપ સ્વપ્રમાણુ ચક્રવાસ વિઝંભ છે તેજ મંડળ શબ્દથી કહેવામાં આવેલ છે. આનું કારણ આ ક્ષેત્રનું મંડલવત્ થવું છે. ખરેખર અહીં મંડળતા નથી કેમકે મંડળના પ્રથમ ક્ષપામાં જે ક્ષેત્ર વ્યાપ્ત થાય છે જે તે સમશ્રેણિમાં થઈને આગળના ક્ષેત્રને વ્યાપ્ત કરે છે, તે વારતવિક ૬૫માં તેમ
ज० २
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org