________________
मम्मूदीपप्रतिसे स्यात् प्रतिपादयिष्यति च योजनद्वयमन्तर मतो मण्डलसदृशत्वमेव न तु वस्तुतो मण्डलस्वमिति प्रश्नः । भगवानाह-'गोयमेत्यादि, 'गोयमा' हे गौतम ! 'एगे चउरासीए मंडलसर पण्णत्ते' एक चतुरशीतं मण्डलशतं प्रज्ञप्तं कथितम्, चतुरशीत्यधिकमेकं शतं सूर्यमण्डल भवति । कथमेतद्भवतीति तत् अन्तरद्वारे स्वयमेव दर्शयिष्यति । अथैतान्येव मण्डमनि क्षेत्रविभागपूर्वकं द्विधा विभज्योक्त संख्या पुनरपि प्रकाशयन् आह-'जंबू हीवे' इत्यादि, "जंबूद्दीवेणं भंते ! दीवे' हे भदन्त जम्बूद्वीपनामके द्वीपे 'केवइयं ओगाहित्ता' कियन्तं कियसंख्यकं कियत्प्रमाणकं क्षेत्र स्थानमवगाह्यावगाहनं कृत्वा केवइया सूरमंडला पण्णत्ता' कियन्ति कियत्संख्यकानि सूर्यमण्डलानि प्रज्ञप्तानि ऋथितानीति प्रश्नः भगवानाह-'गोयमे' त्यादि, 'मयोमा' हे गौतम ! 'जंबूद्दीवेणं दीवे' जम्बूद्वीपे खल द्वीपे मध्यजम्बूद्वीपे इत्यर्थः 'असीयं जोयणसयं ओगाहित्ता' अशीतं योजनशतम अशीत्यधिकं योजनानां शतमवगाह्य ‘एत्थ णं व्य का अन्तर प्रतिपादित होनेवाला है फिर वह नहीं बन सकेगा इसलिये मण्डल के जैसा ही यहां मण्डल कहा गया जानना चाहिये वास्तविक रूपमें मण्डलता नहीं जाननी चाहिये इस प्रश्न के उत्तर में प्रभु कहते हैं-'गोयमा ! एगे चउरसीए मंडलसए पण्णत्ते' हे गौतम ! १८४ सूर्यमण्डल कहे गये हैं ! यह कैसे होते है ? इस बातका कथन सूत्रकार अन्तर द्वार में स्वयं करने वाले हैं।
अब इन्हीं मण्डलों को क्षेत्र विभागपूर्वक दो प्रकार से विभक्त करके उक्त संख्या के विषय में प्रश्न करते हुए गौतमस्वामी प्रभु से ऐसा पूछते हैं-'जंबूद्दीवे णं भंते ! दीये केवइयं ओगाहित्ता केवइया सूरमंडला पण्णत्ता' हे भदन्त ! जम्बू. द्वीप नामके द्वीप में कितने क्षेत्र को अवगाहित करके कितने सूर्यमंडल कहे गये हैं ? इसके उत्तर में प्रभु कहते हैं-'गोषमा! जंबुद्दीवेणं दीवे असीयं जोयणसयं ओगाहित्ता एत्थणं पण्णट्ठी सूरमंडला पण्णत्ता' हे गौतम ! जम्बूद्वीप नामके મંડળતા આવી શકે છે. આ જાતની મંડળતા તેમાં આવવાથી પૂર્વમંડળની અપેક્ષાએ જે ઉત્તરમંડળના પેજન દ્રયનું અંતર પ્રતિપાદિત થનાર છે તે પછી તે બનશે નહિ. એથી મંડળની જેમ જ અહીં મંડળ કહેવામાં આવ્યું છે. આમ જાણી લેવું જોઈએ. વાસ્તવિક ३५मा मसता तवी २४ ना. ये प्रश्नना २४ाममा प्रभु ४ छ-'गोयमा ! एगे चउरसीए मंडलसए पण्णत्ते' 3 गौतम! १८४ सूर्य भ3.१ ४९वामा माया छे. सेवी રીતે સંભવી શકે તેમ છે? આ વાતનું કથન સૂત્રકાર અંતર કારમાં સ્વયમેવ કરનાર છે.
હવે એજ મંડળને ક્ષેત્ર વિભાગ પૂર્વક બે પ્રકારથી વિભક્ત કરીને ઉક્ત સંખ્યાના सदमा प्रश्न ४२ता गौतमस्वामी प्रभुने सतना प्रश्न ४२ छ , 'जंबूद्दीवेणं भंते ! दीवे केवइयं ओगा हित्ता केवइया सूरमंडला पण्णत्ता' हुमत ! यूझी५ नाम द्वीपमा टा ક્ષેત્રને અવગાહિત કરીને કેટલા સૂર્યમંડળ કહેવામાં આવેલા છે ? એના જવાબમાં પ્રભુ ४. छ. 'गोयमा ! जंबूद्दीवेणं दीवे असीयं जोयणसयं ओगाहित्ता एत्थ णं पण्णट्ठी सूरमंडला
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org