SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपप्रतिसूत्र तादि प्रश्नः ११ तत्रैव क्रियाप्रश्नः १२ ऊर्धादि दिक्षु प्रकाशयोजनसंख्या १३ मनुष्य क्षेत्रपतिज्योतिष्कस्वरूपं १४ इन्द्राधभावे स्थितिप्रकल्पः १५ । तत्रमंडलसंख्यायां प्रथमं सूत्रम् मूलम्-कइ णं भंते ! सूरमंडला पण्णत्ता गोयमा ! एगे चउरासीए मंडलसए पपणत्ते इति । जंबूदीवेगं भंते ! दीवे केवइयं ओगाहित्ता केवइया सूरमंडला पण्णत्ता गोयमा ! जंबूदीवे दीवे असीयं जोयणसयं ओगाहित्ता एस्थ णं पण्णट्टी सूरमंडला पण्णत्ता। लवणेणं भंते ! समुद्दे केवइयं ओगाहित्ता केवइया सूरमंडला पणत्ता, गोयमा ! लवणे समुद्दे तिणितीसे जोयणसए ओगाहित्ता एत्थणं एगूणवीसे सूरमंडलसए पण्णत्ते, एवमेव सयुव्वावरेण जंबूदीचे दीवे लवणे य समुद्दे एगे चुलसीए सूरमंडलसए भवंतोति मक्खायं । सव्वाभंतराओ णं भंते ! सूरमंडलाओ केवइयाए अबाहाए सव्वबाहिरए सूरमंडले पण्णत्ते? गोषमा! पंचदसुत्तरे जोयणसए सव्वबाहिरए सूरमंडले पण्णत्ते । सूरमंडलस्स णं भंते ! सूरमंडलस्स य केवइयं अवाहाए अंतरे पण्णत्ते, गोयमा ! दो जोयणाई अबाहाए अंतरे पणत्ते ३। सूरमंडलेणं भंते केवइयं आया. मविश्वंभेणं केवइयं परिवखेवेणं केवइयं बाहल्लेणं पण्णत्ते ? गोयमा! अडयालीसं एगसटिभाए जोयणस्स आयामरिक्वंभेणं तं तिगु सविसेसं परिक्खेवेणं चउरीसं एगसटिभाए बाहल्लेणं पण्णत्ते ॥सू० २॥ छाया-कति खलु भदन्त ! सूर्यमण्डलानि प्रज्ञप्तानि, गौतम ! एकं चतुरशीतं सूर्यमण्डलशतं प्रज्ञप्तमिति जम्बूद्वीपे खलु भदन्त द्वीपे कियन्तमवगाह्य कियन्ति सूर्यमण्डलानि प्रज्ञप्तानि प्रतीति की उपपत्ति, ११ चार क्षेत्र के सम्बन्ध में अतीतादिका प्रश्न, १२ वहीं पर क्रिया का प्रश्न, १३ उर्धादि दिशाओं में प्रकाश योजन संख्या, १४ मनुष्य क्षेत्रवर्ती ज्योतिष्क स्वरूप, १५ इन्द्राद्यभाव में स्थिति प्रकल्प, मण्डल संख्या की वक्तव्यता में प्रथम सूत्र । 'कह गं भंते ! सूरमंडला पण्णत्ता' इत्यादि દરાસાદિ દર્શનમાં લેકપ્રતીતિ ની ઉપપત્તિ, ચાર ક્ષેત્ર, ના સંબંધમાં અતીતાદિથી સંબદ્ધ પ્રશ્ન, ૧૨ તે સ્થળે જ ક્રિયા વિષે પ્રશ્ન, ૧૩ ઉર્વાદિ દિશાઓમાં પ્રકાશ જન સંખ્યા, ૧૪ મનુષ્ય ક્ષેત્રવતી જ્યોતિક સ્વરૂપ ૧૫, ઈન્દ્રાધભાવમાં સ્થિતિ પ્રક૯૫. म सध्यानी १४तथ्यतामा प्रथम सूत्र-'कइणं भंते ! सूरमंडला पण्णत्ता' इत्यादि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003156
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1978
Total Pages562
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy