________________
प्रकाशिका टीका - सप्तमवक्षस्कारः सू. १ चन्द्रसूर्यादिग्रहविशेषानां संख्यानिरूपणम्
कोटीनाम् 'एगं च सय सहस्सं' एकं च शतसहस्रम् लक्षैकमित्यर्थः, ' तेत्तीसं खलु हवे सहरसाई' त्रयस्त्रिंशत् खलु - सहस्राणि भवन्ति, 'णव य सया' नवशतानि पण्णासा' पंचाशानि पंचाशदधिकानि १३३९५० एतावत् संख्यकास्तारागण कोटि कोटयः जम्बूद्वीपेऽतीतकाले शोभितवत्यस्तथा वर्तमानकाले शोभन्ते तथाऽनागतका लेपि एतावत्य एव शोभमाना भविव्यन्ति प्रतिचन्द्रं तारागण कोटिकोटीनां षट्षष्टिसहस्र नवशताधिक पंचसप्ततेर्लभ्यमानत्वात् चन्द्रद्रयसंबन्धितारागण कोटिकोटीनां संकलने १३३९५० पञ्चाशदधिकनवशोत्तरत्रयस्त्रि शत्सहस्राधिकं लक्ष्यम् एतावती संख्या लभ्यते इति ।। ० १ ॥
ननु प्रथमोद्दिष्टमपि चन्द्रमुपेक्ष्याधिकवक्तव्यत्वात् प्रथमं सूर्यप्ररूणां वक्तुमाह-तत्रैतानि पंचदशानुयोगद्वाराणि भवन्ति, मण्डल संख्या १ मण्डलक्षेत्रम् २ मण्डलान्तरम् ३ बिंबायामविष्कंभादि ४ मेरुमण्डक्षेत्रयोरबाधा ५ मंडलायामादिवृद्धिहानिः ६ मुहूर्त्तगतिः ७ दिनरात्रिवृद्धिहानिः ८ ताप क्षेत्र संस्थानादि ९ दूरासन्नादिदर्शने लोक प्रतीत्युपपत्तिः १० चारक्षेत्रेऽतीतारागणों की कोटाकोटी ने पूर्वकाल में यहां पर शोभा की है, वर्तमान में भी वे इतनी ही संख्या में शोभित हो रहे हैं और आगे भी वे इतनी ही संख्या में शोभित होगें एक एक चन्द्र मण्डल के परिवार में ६६९७५ तारागणों की कोटा कोटी है इसलिये दोनों चन्द्र मण्डल के परिवार में इन तारागणों का परिवार पूर्वोक्त संख्या की कोटाकोटी रूप में आता है ॥१॥
अब सूत्रकार प्रथमोदिष्ट चन्द्र मण्डल के सम्बन्ध में कथन की अपेक्षा करके सूर्य मण्डल की वक्तव्यता अधिक होने के कारण वे उसकी वक्तव्यता के सम्बन्ध में १५ अनुयोग द्वारों का कथन करते हैं वे १५ अनुयोग द्वार इस प्रकार से हैं१ मण्डल संख्या २, मण्डलक्षेत्र, ३, मण्डलान्तर, ४, विद्यायाम, ५, विष्कंभ्भादि, दो मेरु मण्डल क्षेत्रों की अबाधा ६, मण्डलायामादि वृद्धि, हानि, ७, मुहूर्त गति ८, दिनरात वृद्धि हानि, ९, ताप क्षेत्र संस्थानादि, १०, दूरासन्नादि दर्शन में लोक
તારાગણે!ની કટાકેટીએ પૂ^કાળમાં અહીં શૈભા કરી છે, વમાનમાં પણ તે આટલી જ સ`ખ્યામાં શેભિત થઈ રહ્યા છે અને ભવિષ્યમાં પણ તેએ આટલી જ સંખ્યામાં શેભિત થશે. એક-એક ચંદ્રમંડળના પરિવારમાં ૬૬૯૭૫ તારાગણાની કાટાકૈટી છે. એથી બન્ને ચન્દ્રમ'ડળના પરિવારમાં એ તારાગણેાની પૂર્વોક્ત પરિવાર સખ્યા ફાટાકેાટી રૂપમાં આવી જ જાય છે. ાસૂત્ર-શા
હવે સૂત્રકાર પ્રથમેાષ્ટિ ચન્દ્રમડળના સ ́દર્ભમાં કથન પેશયા સૂર્ય મંડળની વક્તવ્યતા અધિક હાવાને લીધે તેઓશ્રી તેની વક્તવ્યતાના સંદર્ભીમાં ૧૫ અનુયાગ દ્વારાનુ કથન કરે છે. તે ૧૫ અનુયાગ દ્વારા આ પ્રમાણે છે—૧ મંડળ સંખ્યા, ૨-મંડળ ક્ષેત્ર, 3 भयान्त२, ४ भिजायाम, य विष्लाहि मे भेरुभ क्षेत्रोनी समाधा, भंडायाभाद्वि वृद्धि हानि, ७ भुर्तगति, ८ हिवस-रात्र वृद्धि-हानि, द तायक्षेत्र संस्थानाहि, १०
Jain Education International
For Private & Personal Use Only
.
www.jainelibrary.org