________________
जम्बूद्वीपप्रचप्तिसूत्र 'छप्पण्णं णवत्ता जोगं जोइंसु जोयंति जोइस्संति' षट् पंचाशनक्षत्राणि योगं युक्तवन्ति योगं युञ्जन्ति योगं योक्ष्यति हे गौतम ! जम्बूद्वीपे द्वीपेऽतीतकाले षट् पंचाशनक्षत्राणि योगं युक्तवंति योगं निजमण्डलमागतैग्रहैः सह संबन्धं युक्तर्वति प्राप्तवंति, वर्तमानकाले योगं नक्षत्राणि युञ्जन्ति प्राप्नुवन्ति तथाऽनागतकाले षट् पंचाशनक्षत्राणि योगं निजमण्डलक्षेत्रमागतैहैःसंबन्धं यौक्ष्यंति प्राप्स्यति एकैकस्य चन्द्रस्य प्रत्येक मष्टाविंशतिनक्षत्रपरिवारस्य सद्भावेन चन्द्रद्वयस्य परिवारसंकलनया षट् पंचाशनक्षत्राणि भवंतीति । 'छावत्तरं महग्गहसयं चारं चरिसु चरंति चरिस्संति' हे गौतम ! जम्बूद्वीपे द्वीपे षट्सप्ततं षट्सप्तत्युत्तरम् महाग्रहशतम् एकैकस्य चन्द्रस्य प्रत्येकमष्टाधिकाशी तेहाणं परिवारभावात् चारं मण्डलपरिभ्रमणलक्षणं चरितवत् अतीतकाले, तथा वर्तमानकालेपि षटसप्तत्यधिक महाग्रह शतं जंबूद्वीपे चरति तथाऽनागतकाले जंबूद्वीपे षट्सप्तत्यधिक महाग्रहशतं चारं चरिष्यतीति । फियत्यस्तारागण कोर्टिकोटय इति प्रश्नस्योत्तरं पद्येनाह-'एगं च सयेत्यादि-तारागणकोडिकोडीणं' तारागणकोटि इतने ही सूर्य ताप देते हैं और भविष्यकाल में भी इतने ही सूर्य यहां ताप देते रहेंगे। इस तरह चन्द्रद्वय से आक्रान्त दो दिशाओं से अतिरिक्त शेष दो दिशाओं में दो सूर्यो द्वारा ताप मिला करता है. 'छप्पण्णं णक्खत्ता जोगं जोइंसु जोअंति, जोइस्तंति' ५६-नक्षत्रों ने यहां पूर्वे काल में योग प्राप्त किया है वर्तमान में इतने ही नक्षत्र यहां योग प्राप्त करते हैं और भविष्यत् काल में इतने ही नक्षत्र यहां योग प्राप्त करेगे ५६ नक्षत्र यहां इसलिये कहे गये हैं कि एक एक चन्द्र मण्डल के २८-२८ नक्षत्र होते हैं-'छावत्तरं महग्गहसयं चारं चरिंसु, चरंति, चरिस्संति' इसी तरह १७६ महाग्रहों ने यहां पर पूर्व काल में चाल चली है वर्तमान में भी वे इतने ही संख्या में यहां चाल चलते रहेते हैं और आगामि काल में भी वे इतनी ही संख्या में चाल चलते रहेंगे 'एगंच सयसहस्सं तेत्तीसं खलु भवे सहस्साइंणव य सया पण्णासा तारागण कोडि कोडीणं' १३३९५० આપી રહ્યા છે અને ભવિષ્યત્કાળમાં પણ એટલા જ સૂર્યો અહીં તાપ આપશે આ પ્રમાણે ચન્દ્રદયથી આક્રાન્ત બે દિશાઓ શિવાય શેષ બે દિશાઓમાંથી બે સૂર્યો દ્વારા ता५ भगत। २ छ. 'छप्पणं णक्खत्ता जोगं जोइंसु जोअंति, जोइस्संति' ५६ नक्षत्रीय અહીં પૂર્વકાળમાં રોગ પ્રાપ્ત કરેલ છે, વર્તમાનકાળમાં એટલા જ નક્ષત્ર અહીં વેગ પ્રાપ્ત કરે છે અને ભવિષ્યકાળમાં એટલા જ નક્ષત્રે અહીં એગ પ્રાપ્ત કરશે. પદ નક્ષત્ર અહી એટલા માટે કહેવામાં આવેલા છે કે એક-એક ચંન્દ્રમંડળના ૨૮–૨૮ નક્ષત્રે હેય छ. छावत्तरं महग्गल्सयं चारं चारिंसु, चरति चरिस्संति' 21 प्रमाणे १७६ महायडाये અહીં પૂર્વકાળમાં ગતિ કરી છે, વર્તમાનમાં પણ તેઓ આટલી જ સંખ્યામાં ગતિ કરે છે, भने मागभी मां पते। माक्षी सध्यामा गति ४२ता २२. 'एगंच सयसइस्सं तेत्तीसं खलु भवे सहस्साई णव य सया पण्गासा तारागणकोडि कोडीणं' १३३६५०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org