________________
प्रकाशिका टीका-सप्तमवक्षस्कारः सू. १ चन्द्रसूर्या दिग्रह विशेषानां संख्यानिरूपणम् ५ लार्य को वा शब्दो दृश्यते तथापि अनुत्तोपि वा शब्दो विकल्पप्रतिपादनाथ प्रतिप्रश्नं ज्ञातव्य एवेति प्रश्नः। भगवान प्राह-गोय भेत्यादि 'गोयमा' हे गौतम ! 'दो चंदा पभासिसु पभासंति पभासिस्संति' जम्बूद्वीपनामके द्वीपे द्वौ चन्द्रौ अतीतकाले प्रभासित. वन्तौ प्रकाशात्मककार्य कृतबन्ती तथा वर्तमानकाले जंबूद्वीपे द्वौ चन्द्रौ प्रभासयतः प्रकाशकार्य कुरुतस्तथाऽनागत झालेऽपि जम्बूद्वीपे द्वौ चन्द्रौ प्रकाशयिष्यतः जम्बूद्वीपक्षेत्रमिति, जम्बूद्वीपक्षेत्रे सूर्यद्वयाक्रान्ताभ्यां दिग्भ्यामन्यत्र दिद्वये द्वाभ्यां चन्द्राभ्यां प्रकाश्यमानत्वात् यदा सूर्योऽस्तमेति एकत्र भागे तदा तदपरभागे सूर्यउदेति-तदतिरिक्तदिग्द्वये चन्द्रयोः प्रकाशनात् । 'दो सूरिया तबइंसु तवेंति तविस्तति' हे गौतम ! जम्बूद्वीपेऽतीतकाले द्वौ सूयौँ जम्बूद्वीपक्षेत्रं तापितवन्तौ स्वात्मव्यतिरिक्त वस्तुनि तापं जनितवन्तौ तथा द्वौ सूर्यो वर्तमानकाले जम्बूद्वीपक्षेत्रम् तापयतः स्वात्मव्यतिरिक्त वस्तुनि तापं जनयतः तथा अनागत कालेषि द्वौ यौँ जम्बूद्वीपक्षेत्रम् तापयिष्यतः स्यात्मव्यतिरिक्त वस्तुनि तापं करिष्यत एवं चन्द्रद्वयाक्रान्ताभ्याम् दिग्भ्यापन्यत्र शेषयोहिशोः सूर्याभ्यां तापप्रमाणत्वात् । वाला होता है इन प्रश्नवाचक सूत्रों में विकल्पार्थक वा शब्द प्रयुक्त नहीं हुआ है तब भी अप्रयुक्त हुए उस विकल्पार्थक वा शब्द का प्रयोग यहां पर हुआ समझलेना चाहिये इन सय प्रश्नों के उत्तर में प्रभु कहते हैं-'जोयमा ! दो चंदा पभासिसु पभासंति, पभासिस्संति' हे गौतम ! जम्बूदीप नामके इस मध्य द्वीप में ! पूर्व काल में दो चन्द्रमाओं ने प्रकाश दिया है अब भी वे प्रकाश देते हैं और भविष्यकाल में भी वे प्रकाश देंगे क्योंकि जम्बूद्वीप क्षेत्र में सूर्यद्वय से आक्रान्त दो दिशाओं से भिन्न दिगद्वय में दो चन्द्र प्रकाशित होते हैं। जब एक भाग में सूर्य अस्त होता है तब उसके दूसरे भाग में सूर्य उदित होता है इनसे अतिरिक्त दिगदय में दो चन्द्रमाओं का प्रकाश होता है इसी तरह इस जम्बूद्वीप में अतीत काल में दो सूर्यों ने ताप प्रदान किया है, वर्तमान में भी આપ હોય છે અને આ ઉષ્ણ સ્પર્શવાળ હોય છે. આ પ્રવાચક સૂત્રમાં વિકલ્પક વા શબ્દ પ્રયુક્ત થયેલ નથી. છતાં એ અપ્રયુક્ત થયેલા તે વિકલયાર્થક “વા શબ્દને પ્રાગ અહીં થયેલો છે એવું સમજી લેવું જોઈએ. આ બધા પ્રશ્નોના જવાબમાં પ્રભુ ४. छे. 'गोयमा ! दो चंदा पभासिसु पभासंति, पभासिस्संति' गौतम ! भूदीय नाम આ મધ્ય દ્વીપમાં પૂર્વકાળમાં બે ચન્દ્રમાઓએ પ્રકાશ આપે છે. અત્યારે પણ તેઓ પ્રકાશ આપી રહ્યા છે અને ભવિષ્યકાળમાં પણ પ્રકાશ આપશે કેમકે જંબુદ્વિીપ ક્ષેત્રમાં સૂર્યદ્વયથી આક્રાન્ત બે દિશાઓથી ભિત-ભિન્ન દિયમાં બે ચન્દ્ર પ્રકાશિત થાય છે. જ્યારે એક ભાગમાં સૂર્ય અસ્ત થાય છે ત્યારે તેના બીજા ભાગમાં સૂર્ય ઉદય પામે છે, એના સિવાય ઉગઢયમાં બે ચન્દ્રમાં પ્રકાશ થાય છે. આ પ્રમાણે આ જંબૂઢોપમાં અતીતકાળમાં બે સૂર્યોએ તાપ પ્રદાન કર્યું છે. વર્તમાનમાં પણ એટલા જ સૂર્યો તાપ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org