SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-सप्तमवक्षस्कारः रु. १६ सूर्यस्योदयास्तमननिरूपणम् २५७ भवति तदा जम्बूद्वीपे मन्दरपर्वतस्य पूर्वपश्चिमदिग्भागे सातिरेका त्रयोदशमुहूर्त्तप्रमाणा रात्रि र्भवतीति । तत्र मुहूर्तेकषष्टिभागद्वयहीन सप्तदशमुहूर्तप्रमाणो दिवसोऽयं च द्वितीयादारभ्य द्वात्रिंशत्तममण्डलार्दै भवति एवमेव प्रकारेणानन्तरत्वमन्यत्रापि ज्ञातव्यमिति । रात्रेश्च मुहर्तेक पष्टिभागद्वयेन हीनत्वात् सातिरेकत्वं तेन सातिरेकस्त्रयोदश मुहर्ता रात्रि भवतीति । 'सोलसमुहुत्ते दिवसे' षोडशमुहूत्तॊ दिवसो भवति, 'चोद्द समुहुत्ता राई' चतुर्दशमुहूर्ता रात्रि भवतीति । 'सोलसमुहतानंतरे दिवसे साइरेगा चउद्दसमुहुत्ता राई' यदा खलु जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य दक्षिणे उत्तरे च भागे षोडशमुहूर्त्तानन्तरो दिवसो भवति तदा मन्दरस्य पूर्व पश्चिमे च भागे सातिरेका चतुर्दशमुहूर्त्तप्रमाणा रात्रि भवति । 'पण्णरसमुहुत्ते दिवसे पण्णरसमुहुत्ता राई' यदा खलु द्विनवतितममण्डलार्दै सूर्यों भवति तदा मन्दरस्य दक्षिणे उत्तरे च पञ्चदश. दिशा में कुछ अधिक १३ मुहूर्त की रात्रि होती है-तब दिवस कुछ कम १७ मुहूर्त का होता है यह द्वितीय मंडल से लेकर ३२ वें मण्डलार्द्ध में होता है। इसी प्रकार से अनन्तरता अन्यत्र भी जान लेनी चाहिये रात्रि प्रमाण में मुहूर्तेकषष्ठिभाग द्वय की वृद्धि होने से सातिरेकता है और दिवस प्रमाण में मुहूतैकषष्ठि भागद्वय की हीनता है इसलिये कुछ कम १७ मुहूर्त प्रमाणता है 'सोलसमुहुत्ते दिवसे चोद्दसमुहत्ता राई' द्वितीय मंडल से लेकर ६१ वें मंडलार्ध में १६ मुहूर्त का दिन होता है और १४ मुहर्त की रात्रि होती 'सोल. समुहुत्ताणतरे दिवसे साइरेगा च उद्दसमुहुत्ता राई' जब जम्बूद्वीप नामके द्वीप में मन्दर पर्वत की दक्षिण दिशा में और उत्तर दिशा में कुछ कम १६ मुहर्त का दिवस होता है तब मन्दर पर्वत की पूर्व पश्चिम दिशा में कुछ अधिक १४ मुहूर्त की रात्रि होती है 'पण्णरसमुहुत्ते दिवसे पण्णरसमुहुत्ता राई' जब ९२ वें मण्डलाध में सूर्य होता है, उस समय मन्दर पर्वत की दक्षिण दिशा मे और उत्तर જેટલી રાત્રિ હોય છે ત્યારે દિવસ કંઇક કમ ૧૭ મુહુર્ત જેટલે થાય છે. આ દ્વિતીયમંડળથી માંડીને ૩૨ મા મંડલાદ્ધમાં થાય છે. આ પ્રમ ણે અનંતરતા અન્યત્ર પણ જાણવી જોઈએ. રાત્રિ પ્રમાણમાં મુહૂર્તક ષષ્ઠિભાગ દ્રયની વૃદ્ધિ હવા બદલ સાતિરેકતા છે અને દિવસ પ્રમાણમાં મુહૂર્તેક ષષ્ઠિ ભાગ કયની હીનતા છે એથી કંઇક કમ ૧૭ भुत प्रभात छ. 'सोलसमुहुत्ते दिवसे चोदसमुहुत्ता राई' द्वितीयममाथी भांडन ૬૧ મા મંડલાદ્ધમાં ૧૬ મુહૂર્તને દિવસ હોય છે અને ૧૪ મુહૂર્ત જેટલી રાત્રિ હોય छ. 'सोलसमुहुत्ताणतरे दिवसे साइरेगा चउद्दसमुहुत्ता राई' न्यारे भूदीप नाम दीपमा મંદર પર્વતની દક્ષિણદિશામાં અને ઉત્તરદિશામાં કંઈક કમ ૧૬ મુહૂર્તને દિવસ થાય છે ત્યારે મંદિર પર્વતની પૂર્વ-પશ્ચિમ દિશામાં કંઈક અધિક ૧૪ મુહૂર્ત જેટલી રાત્રિ હોય છે. 'पण्णरसमुहुत्ते दिवसे पण्णरसमुहुत्ता राई' न्यारे ८२ मा माद्धमा सूर्य डाय छे, ते સમયે મંદર પર્વતની દક્ષિણદિશામાં અને ઉત્તરદિશામાં ૧૫ મુહૂર્તને દિવસ હોય છે Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003156
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1978
Total Pages562
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy