________________
.२६
जम्बूद्वीपप्राप्तिसूत्र दिवसो हीयते तावता तावता भागेन रात्रि वर्द्धते त्रिंशन्मुहूर्त्तवादेवाहोरात्रस्येति । ‘एवं एएणं कमेणं ऊ सारेयवं' एवमित्युपसंहारे एतेनानन्तरोक्तेन क्रमेण उपायेन 'जयाणं भंते ! जंबुद्दीवे दीवे दाहिणद्धे' यदा खलु जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य दक्षिणार्द्ध-दक्षिणभागे सातिरेका द्वादशमुहूर्तप्रमाणा रात्रि भवतीति क्रमेण 'ऊ सारेयव्वं दिनमानं हस्वीकार्यम्-दिनमाने अल्पता कर्तव्या, रात्रिमाने वृद्धिश्च कर्तव्येति । तामेव दिनमानस्य हूस्वतां दर्शयितु माह-'सत्तरस' इत्यादि, 'सत्तरसमुहुत्ते दिवसे तेरसमुहुत्ता राई' सप्तदशमुहूर्तो दिवस स्त्रयोदशमुहूर्ती रात्रिः यदा खलु सर्वाभ्यन्तरमण्डलान्तरमण्डलादारभ्यैकत्रिंशत्तममण्डलाद्ध सूर्यों भवति तदा सप्तदशमुहूत्तों दिवसो भवति पूर्वोक्तप्रकारेण त्रयोदशमुहूर्तप्रमाणा रात्रि. र्भवति शिन्मुहूर्त्तमात्रप्रमाणत्वादेवाहोरात्रस्येति । 'सत्तरसमुहूत्ताणंतरे दिवसे सातिरेगतेरसमुहुत्ता राई' यदा खलु जम्बूद्वीपे मेरोः दक्षिणोत्तरदिग्विभागे सप्तदशमुहर्त्तानन्तरो दिवसो अधिक रात्रि होती जाती है। क्योंकि अहोरात का प्रमाण तो ३० मुहूर्त का ही है। 'एवं एएणं कमेणं ऊ सारेयव्वं' इस प्रकार के क्रम से 'जयाणं भंते ! जंबुहीवे दीवे दाहिणद्वे' जब जम्बूद्वीप नामके द्वीप में मन्दर पर्वत की दक्षिण दिशा में कुछ अधिक १२ मुहूर्त की रात्रि होने लगती है-तब दिनमान में हस्वता आने लगती है और रात्रिमान में वृद्धि होने लगजाती है इसे इस प्रकार से सझना चाहिये-'सत्तरसमुहुत्ते दिवसे तेरसमुहुत्ता राई' जब १७ मुहूर्त का दिन होता है तब १३ मुहूर्त की रात होती है जब सर्वाभ्यन्तर मण्डल से अनन्तर मंडल को लेकर ३१ वें मंडलार्द्ध में सूर्य होता है, उस समय १७ मुहूर्त का दिवस होता है और १३ मुहूर्त की रात्रि होती है इस तरह होने से दिन रात का प्रमाण ३० मुहूर्त का सध जाता है। 'सत्तरसमुहुत्ताणतरे दिवसे साति रेग तेरसमुहत्ता राई' और जब इस जम्बूद्वीप में मन्दर पर्वत की पूर्व पश्चिम રાત્રિ હોય છે કેમકે જેટલા જેટલા ભાગથી હીન દિવસ થવા માંડે છે તેટલા-તેટલા ભાગથી અધિક રાત્રિ થતી જાય છે. કેમકે અહોરાતનું પ્રમાણ તે ૩૦ મુહૂર્ત જેટલું જ છે. 'एवं एएणं कमेणं उ सारेयव्वं' ! प्राना Hथी 'जयाणं भंते ! जंबुद्दीवे दीवे दाहिणद्धे જ્યારે જંબૂઢીપ નામક દ્વીપમાં મંદર પર્વતની દક્ષિણ દિશામાં કંઇક અધિક ૧૨ મુહૂર્ત જેટલી રાત્રી થવા લાગે છે ત્યારે દિમાનમાં હસ્વતા આવવા માંડે છે. અને રાત્રિ માનમાં वृद्धि था भाउ छ. म पातने मेवी शते समय मे. 'सत्तरसमहुत्ते दिवसे तेरस मुहुत्ता राई' यारे १७ भुट्टत नाहिस होय छे त्यारे 13 मुहूतनी रात सोय छे. न्यारे સભ્યતરમંડળથી અનંતરમંડળને લઈને ૩૧ મા મંડલાદ્ધમાં સૂર્ય હોય છે તે સમયે ૧૭ મુહૂર્તનો દિવસ હોય છે. ૧૩ મહિનાની રાત્રિ હોય છે. આ પ્રમાણે દિવસ-રાતનું પ્રમાણ ૩૦ भुत अथित ३५ सय ५ छ. 'सत्तरस मुहुत्ताणंतरे दिवसे सातिरेग तेरसमुहुत्ता તા અને જ્યારે આ જંબુદ્વીપમાં મંદર પર્વતની પૂર્વ-પશ્ચિમ દિશામાં કંઈક અધિક ૧૩ મુહૂર્ત
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org