________________
प्रकाशिका टीका-सप्तमवक्षस्कारः सू. १५ नक्षत्राधिकारनिरूपणम् काल एकोन पष्टमुहूर्तात्मकः, एकस्य च मुहूर्तस्य सप्तपष्टयधिक त्रिशतभागानां त्रीणि शतानि सप्ताधिशानि ५९३७ अयं च नक्षत्राणां पहूर्त भागः स च मुहूर्तभागो गत्यवसरे प्रदर्शयिष्यते,
सम्प्रति-एतदनुसारेण मुहुर्तगति विचार्य ने-तत्र रात्रिदिवसयो मध्ये त्रिंशन्मुहूर्ता भवन्ति, तेषु उपरि विद्यमाना एकोनत्रिंशन्मुहूर्ताः प्रक्षिप्यन्ते तदा भवति एकोनषष्टिमुहूर्तानाम्, ततः संकलनार्थ त्रिभिः शतैः सप्तषष्टयधिकै गुणयित्वा उपरि विद्यमानानि त्रीणि शतानि सप्तोत्तराणि प्रक्षिप्यन्ते, ततो जातानि एकविंशति सहस्त्राणि नवशतानि षष्टयधिकानि २१९६०, अयं च प्रतिमण्डलं छेदकराशिः, तनूः सर्वाभ्यन्तर मण्ड लपरिधिः लक्षअयं पञ्चदशसहस्त्राणि एकोननवतियोजन ३१५०८९ प्रमाणकः, अयश्च योजनात्मको राशिः भागात्मकेन राशिना भजनार्थ त्रिभिः सप्तषष्टयधिकैः ३६७ गुण्यते, तदा जातम् ११५६३७६६३, अस्य राशे रेकविंशति सहनै नत्रभिः शतैः षष्टयधिकै आँगे कृति सति लब्धं भवति ५२६५, शेषम् १८२६. भागाः, एतावत्संख्यक सर्वाभ्यन्तरमण्डले अभिजित्प्रभृ. तीनां द्वादशनक्षत्राणाम् एकैकेन मुहूर्तेन गति भवतीति ॥
सम्प्रति-बाह्य नक्षत्रमण्डले मुहर्तगतिं ज्ञातुं प्रश्नयनाह-'जयाणं भंते इत्यादि, 'जयाणं भंते ! णक्खत्ते' यदा-यस्मिन्काले खलु भदन्त ! नक्षत्रम्-अभिजित् प्रभृतिकम् 'सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरइ' सर्ववाह्य' सर्वापेक्षया बाह्य बहिर्भूतं यन्मण्डलं तदुपराक्रम्यहै । ५९ को ३६७ गुणा करने पर ११५६३७६६३ रूप राशि होजाती है इस में २१९६० का भाग देने पर ५२६५ आते हैं और शेष में १८२६३ बचते हैं सो १८२६३ इतने संख्यक भाग प्रमाण सर्वाभ्यन्तर मंडल में अभिजित आदि १२ नक्षत्रों की एक एक मुहूर्त मे गति होती है।
घाय नक्षत्र मंडल में मुहूर्तगति प्ररूपणा-इसमें गौतमस्वामी ने प्रभु से ऐसा पूछा है-(जयाणं भंते ! नवखत्ते) हे भदन्त ! जिसकाल में अभिजित् आदिनक्षत्र (सव्ववाहिरं मंडलं उवसंकमित्ता) सर्वबाह्यमंडल को प्राप्तकर (चारं चरह) બધા મુહૂર્તીના ભાગે થઈ જાય છે. આમાં ૩૦૭ જોડવાથી ૨૧૯૬૦ ભાગ રાશિ આવી જાય છે. આ ભાગ રાશિ દરેક મંડળમાં છેદક રાશિ છે. સર્વાત્યંતરમંડળની પરિધિ ૩૧૫૦૮ પેજન જેટલી છે. આ યાજન રાશિમાં ૩૬૭ વડે ગુણકાર કરવાથી ૧૧૫૬૩૭૬ ૬૩ આ રૂપ સંખ્યા આવે છે. આમાં ૨૧૯૬૦ ને ભાગાકાર કરવામાં આવે તે પ૨૬૫ આવે છે અને શેષમાં ૧૮૨૬૩ અવશિષ્ટ રહે છે. તે ૬૩ આટલી સંખ્યાભાગ પ્રમાણ સર્વાત્યંતરમંડળમાં અભિજિત વગેરે નક્ષત્રેની એક–એક મુહૂર્તમાં ગતિ થાય છે.
બ હા નક્ષત્રમંડળમાં મુહૂર્તગતિની પ્રરૂપણું मामा गौतमस्वामी प्रसुन सेवी रीते प्रश्न या छ 'जयाणं भंते ! नक्खत्ते महत! २ मा ममि मेरे नक्षत्र 'सत्वबाहिरं मडलं उबसंकमित्ता' समा.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org