________________
२२३
अम्पप्रति
गौतमः पृच्छति - 'तिरिक्खजोणिणी णं भंते ! 'तिरिक्खजोणिणित्ति कालओ केवचिरं होइ ?' हे भदन्त ! तिर्यग्योनिकी खलु 'तिर्यग्योनिकी' इति - तिर्यग्योनिकीत्व पर्यायव शिष्टतया कालतः - काल/पेक्षया कियचिवरं - कियत्कालपर्यन्तं भवति-तिर्यग्योनिकीत्वेन व्यपदिश्यते ? भगवानाह - 'गोयमा !' हे गीत ! 'जहणजे अंनोमुहुर्त उक्कोसेणं तिनिपचिओमाई पुत्रको डिपुहुत्तममहियाई' जघन्येन अन्तर्मुहुर्तम् उत्कृष्टेन त्रीणि पल्योपमानि पूर्वकोटी पृथक्त्वाभ्यधिकानि बोध्यानि, तथाहि - तिर्यग्योनिकमनुष्याणां संज्ञिपञ्चेन्द्रियाणाम् उत्कृष्टेनापि अष्टौ भवाः कार्यस्थितिसवेन असंख्येयवर्षायुष्कस्य मरणानन्तरं नियमेन देववत्पदेन तिर्यग्योनिकेऽनुत्पादात् सप्तभवा: पूर्व कोट्यायुषोऽवसेयाः, अष्टमस्तु पर्यन्तवर्तिदेवकुर्यादिषु अस्त्रीणि पल्योपमाणि पूर्वकोटी पृथक्त्वाभ्यधिकानि भवन्ति, ' एवं मस्से वि मस्सी वि एवं चेव' एवम् तिर्यग्योनिकरीत्या मनुष्योऽपि मनुष्यपि एवञ्चैवपूर्वोक्तप्रकारेणैव वक्तव्या तथा च जघन्येन अन्तर्मुहूर्तम् उत्कृष्टेन त्रीणि पल्योपमानि पूर्व
गौतमस्वामी प्रश्न करते हैं-हे भगवन् ! तिर्यचयोनिक स्त्रियां तिर्यचयोनिक स्त्रियों के रूप में कितने काल तक रहती हैं ?
भगवान् - हे गौतम! जघन्य अन्तर्मुहूर्त्त तक और उत्कृष्ट पृथक्त्व करोड पूर्व अधिक तीन पल्योपम तक । संज्ञो पंचेन्द्रिय तिर्यचों और मनुष्यों की कायस्थिति अधिक से अधिक आठ भवों की है। असंख्यात वर्ष की आयु वाले मृत्यु के पश्चात् नरक से देवलोक में उत्पन्न होते हैं, तिर्यचयोनि में नहीं, अतएव सात भव करोड पूर्व की आयु वाले समझना चाहिए और आठवां अन्तिम भव देवकुरु आदि में । इस प्रकार सात करोड पूर्व अधिक तीन पल्योपम समझना चाहिए ।
इसी प्रकार मनुष्य और मनुष्यनी के विषय में भी समझलेना चाहिए, अर्थात् जघन्य अन्तर्मुहूर्त और उत्कृष्ट पृथक्त्व पूर्व कोटि अधिक तीन पत्योपम
શ્રી ગૌતમસ્વામી પ્રશ્ન કરે છે હું ભગવન્ ! તિય ́યેાનિક સ્રિયા તિયચયેાનિક સિયાના રૂપમાં કેટલા સમય સુધી રહે છે ?
શ્રી ભગવાન—ડે ગૌતમ ! જયન્ય અન્તમુહૂર્ત સુધી અને ઉત્કૃષ્ટ પૃથકત્વ કરેડ પૂર્વ અધિક ત્રણ પક્ષ્ચાપમ સુધી, સંજ્ઞી પચેન્દ્રિય તિય ચે અને મનુષ્ચાની કાયસ્થિતિ અધિકથી અધિક આડ ભવેાની છે. અસખ્યાત વની આયુવાળા મૃત્યુના પછી નિયમી તૈલેકમાં ઉત્પન્ન થાય છે, તિય થયેાનિમાં ની, તેથી જ સાત ભવ કરાડ પૂર્વી આયુવાળા સમજવા જોઇએ. અને આઠમે અન્તિમ ભવ દેવકુરૂ આદિમાં, એ પ્રકારે સાત કરોડ પૂર્વ અધિક ત્રણ પાપમ સમજવું જોઇએ.
એજ પ્રકારે મનુષ્ય અને મનુષ્ય ના વિષયમાં પણ સમજી લેવુ' જોઇએ. અર્થાત્ જઘન્ય અન્તર્મુહૂત અને ઉત્કૃષ્ટ પૃથકત્વ પૂર્વકાટિ અધિક ત્રણ પત્યેાપમની કાયસ્થિતિ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org