SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ २१४ जम्बूद्वीपप्रा सिस्ने संप्राप्य चारं गतिं चरति-करोति, 'तयाणं एगपेगेणं मुहुत्तेणं' तदा-तस्मिन् सर्वबाह्यमण्डलसंक्रमणकाले एके न मुहू तेन प्रतिशुहर्तम् 'केवइयं खेत्तं गच्छ३' कियत्प्रमाणक क्षेत्रं गच्छतीति प्रश्नः, भगवानाइ-'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'पंच जोयण सहस्साई' पञ्चयोजनप्सहस्त्राणि 'तिणिय एगूगी से जोपण तए' श्रोणिचै कोनविंशतानि योजनशतानि, एकोनविंशत्यधिकानि त्रीणि योजनशतानि इत्यर्थः 'सोलसय भाग सहस्से' पोडश च भागसहस्त्र णि 'तिणि य पणस्हे भागसए गच्छइ' त्रीणि च पञ्चषष्टानि भागशतानि पञ्चषष्टयधिकानि त्रीणि भागवतानीत्यर्थः गच्छति-एकैकेन मुहूत्तेन गमनं करोति, पञ्च. योजनसहस्राणि एकोनविंशत्यधिकानि त्रीणि योजनशतानि, पोडश च भागसहस्राणि पश्चषष्टयधिकानि त्रीणि भागशतानि प्रतिमुहूर्त नक्षत्रं सर्वबाह्य बलग्रीत्यर्थः । भागशब्दस्यावयक्वाचित्तात् अवश्यस्य चावयविनं विना अवस्थानामा मात् कस्यावयविनो भागा इति शङ्काया. माह-मंडलं' इत्यादि, मंडलं एगवीसाए भागसहस्से हिं' एकविंशत्या भागसहौः 'णबहिय सद्देहि सरहिं छेत्ता' नवभिश्च षष्टैः शतैः-पष्टयधिकैनवभिः शतैरित्यर्थः छित्या-भागं कवा अयं भाव:--अत्र सर्वबाह्यमण्डले नक्षत्रस्य परिधिः-लक्षत्रयम् अष्टादशसहस्राणि पश्च. दशाधिकानि त्रीणि शतानि ३१८३१५, अयं च परिधिराशिः सप्तषष्टयधिकैः त्रिभिश्शतैः गतिक्रिया करते हैं 'तयाणं एगमेगे गं मुहत्तगं' तब एक २ मुहर्त में वे 'केवड्यं खेतं गच्छह कितने क्षेत्र तक जाते हैं ? इसके उत्तर में प्रभु कहते हैं-'गोयमा ! पंच जोयणसहस्साई तिष्णिय एगूगवीसे जोयणसए' हे गौतम ! तब वे ५३१९ योजन तथा 'सोलला भाग सहस्ते' सोलह हजार 'तिपिणय पगसढे भागसए गच्छई' तीनसौ पैसठ भाग तक जाते हैं। भाग शब्द अवयववाची होता है अतः यह भाग किम का यहां पर लिया गया है-इस के निमित्त सूत्रकार 'मंडलं वीसाए भागसहस्सेहिं णवाहिय सहिं सएहिं छेत्ता' ऐसा कहा है इसका भाव ऐसा है कि सर्वबाहय मण्डल में नक्षत्र की परिधि ३१८३१५ है इस परिधि को ३६७ से गुणा करने पर ११६८२१६०५ राशि हो जाती है इसमें २१९६० जन प्रति शने 'चार चरइ' गति &िया ४२ छ. 'तयाण एगमेगेणं मुहुत्तण' त्यारे - भुतभा तसा 'केवइयं खेत्त गच्छइ' तये॥ ८॥ क्षेत्री सुधी नय छ ? सेना Mani प्रभु ४३ छ-'गोयमा ! पंच जोयण पहस्साई ति:ण्णय एगूणवीसे जोयणसए' जातभा त्यारे तया ५३१८ यासन तर 'सोलसय भाग सहस्से' सेण हुन 'तिणिय पणसट्टे भागसए गच्छइ' शुस ५i8 मा सुधी जय छे. 'मा' श४ . યવાચી હોય છે. એથી આ ભાગ અત્રે કયા પદાર્થને ગ્રહણ કરવામાં આવે છે. આ नभित्ते सूत्रा 'मडल एगवीसाए भागसहस्सेहिं णवहिय सटेहिं छेत्ता' 241 प्रमाणे धु છે એને ભાવ આ પ્રમાણે છે કે સર્વબાહ્યમંડળમાં નક્ષત્રની પરિધિ ૩૧૮૩૧૫ છે. આ " પરિધિને ૩૬૭ સાથે ગુણિત કરવાથી ૧૧૬૮૨૧૬૦૫ રાશિ આવે છે. આમાં ૨૧૯૬૦ ને Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003156
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1978
Total Pages562
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy