________________
१८२
जम्बूद्वीपप्रज्ञप्तिसूत्रे त्रयोदशसूत्रं व्याख्याय मुहूर्तगतिप्ररूपणार्थ चतुर्दशसूत्रमाह 'जयाणं' इत्यादि, ॥
मूलम्-'जयाणं भंते ! चंदे सव्वभंतरमंडलं उवसंकमित्ता वारं चरइ, तयाणं एगमेगेणं मुहुत्तेणं केवइयं खेत्तं गच्छइ ? गोयमा ! पंचजोयणसहस्साइं तेवत्तरिं च जोयणाई सत्ततरं च चोआले भागसए गच्छइ. मंडलं तेरसहिं सहस्सेहिं सत्तहिय पणवीसेहिं सएहिं छेत्ताइति । तयाणं इहगयस्त मणुस्सस्स सीयालीसाए जोयणसहस्सेहिं दोहि य तेवढेहिं जोयणेहिं एगवीसाए य सट्रिभाएहिं जोयणस्स चंदेचक्खुप्फासं हव्वमागच्छद । जयाणं भंते ! चंदे अभंतराणंतरं मंडलं उपसंकमित्ता चारं घरइ जाव केवइयं खेत्तं गच्छइ ? गोयमा ! पंच जोय. णसहस्लाइं सत्ततरिं च जोयणाइं छत्तीसं च चोयत्तरे भागसए गच्छइ. तेरसहिं सहस्सेहिं जाव छेत्ता । जयाणं भंते ! चंदे अभंतर तच्च मंडलं उक्संकमित्ता चारं चरइ तयाणं एगमेगेणं मुहत्तेणं केवइयं खेत्तं गच्छइ ? गोयमा! पंच जोयणसहस्लाइं असीइं च जोयणाइं तेरस भाग सहस्साई तिणि य एगूणवीसे भागसए गच्छइ, मंडलतेरसहिं जाव छेत्ता एवं खलु एएणं उववाएणं णिवरखममाणे चंदे तयाणंतराओ मंड. लाओ तयाणंतरं मंडलं संकममाणे संकममाणे तिण्णि तिण्णि जोयणाई छण्णउइं च पंचावण्णे भागसए एगमेगे मंडले मुहुत्तगइ अभिवद्धेमाणे अभिवद्धेमाणे सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरइ ॥ जयाणं भंते चंदे सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरइ, तयाणं एगमेगेणं मुहुत्तेणं केवइयं खेत्तं गच्छइ ? गोयमा ! पंच जोयणसहस्साइं एगं च पणवीसं जोयणसयं अउणत्तरिं च णउए भागसए गच्छइ मंडलं तेरसहिं भागसहस्सेहिं सत्तहियजाव छेत्ता इति तयाणं इहगयस्स मणुः स्तस्स एगतीसाए जोयणसहस्सेहिं अट्ठहिय एगतीसेहिं जोयणसएहिं चंदे चखुप्फासं हव्वमागच्छइ । जयाणं भंते ! बाहिराणंतरं पुच्छा. गोयमा! पंच जोयणसहस्साई एक्कं च एगवीसं जोयणसयं एक्कारसय
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org