SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-सप्तमवक्षस्कारः सू. १३ सर्वाभ्यन्तरमण्डलायामादिनिरूपणम् १८१ सम्प्रति-चतुर्थादिमण्डलेषु अतिदेशं दर्शयशि-एवं खलु इत्यादि, ‘एवं खलु एएणं उवाएणं' एवं खलु एतेन-उपर्युक्तदर्शितो गायेन प्रकारेण 'पदिसमाणे चंदे' प्रविशन्-अन्तरा मुखं गच्छन् चन्द्राः 'जात्र संकय पागे संक्रममाणे सावत्संहामन् संक्रामन् अत्र यावत्पदेन 'तयाणंतरामो मंडलाओ तयाणतरं मंडलं' तदनन्तराद् मण्डलात् तदनन्तरं मण्डलम् इत्यस्य संग्रहः संक्रामन्-तस्य संक्रमणं कुर्वन 'बालत्तरि जोयणाई' द्वासप्ततिं द्वासप्ततिं योजनानि 'एगावण्णं च एगसहिभाए जोयणस्स' एकपञ्चाशच्च एकषष्टिभागान् योजनस्य 'एगसहि. भागं च सत्तहा छेत्ता एगं चुष्णियाभार्ग' एक चैकपष्टिभागं सप्तधा छित्त्वा एकं चूणिका. भागम् ‘एगमेगे विश्ख मबुद्धि णिवुद्धमाणे णि बुद्धमाणे' एकैकस्मिन् मण्ड ले विष्कम्भवृद्धिं निवर्द्धयन् निवर्द्धयन्-त्यजन् त्यजन् 'दो दो तीसाई जोयणसयाई द्वे द्वे त्रिंशद् योजनशते त्रिंशदधिके द्वे द्वे योजनश ने इत्यर्थः 'परिरगवुदिं णिवुद्धेमाणे णिवुद्धेमाणे' परिरयवृद्धिंपरिक्षेपवृद्धिं निवर्तयन् निवर्द्धयन्-हापयन् हापयन् त्यजन् त्यजन् इत्यर्थः 'समभंतरं मण्डलं उपसं मित्ता चारं चरई' सर्वाभ्यनारमण्डलमुपसंक्रम्य-चारं गति चरति-करोतीति मण्डलायामादिद्वारम् इति ॥ सू० १३ ॥ सौ पचपन योजन का परिक्षेप है। अब सूत्रकार अतिदेश का चतुर्थादि बाहय मंडलों में कथन करते हुए कहते हैं-'एवं खलु एएणं उवाएणं पविसमाणे चंदे संकममाणे' इस तरह-प्रदर्शित प्रति के अनुसार अभ्यन्तर चन्द्र मण्डल की ओर जाता हुआ चन्द्र तदनन्तरभंडल से तदनन्तर मंडल पर संक्रमण करके ७२ योजन की तथा १ भाग के कृत ७ भागो में से एकचूर्णिका रूप भाग की 'एगमेगे विक्खंभवुड़ेि निबुद्धेमाणे' मंडल पर विष्कम्भ वृद्धि को छोडता छोडता 'दो दो तीसाई जोयणसयाइं परिरयवृद्घि णिबुद्धेमाणे २' तथा २३० योजन की परिरय-परिक्षेप-की वृद्धि को छोडता २ 'सव्वन्भंतरं मंडलं उवसंकमित्ता चारं चाई' सर्वाभ्यन्तर मंडल पर प्राप्त होकर अपनी गति करता है।१३॥ मण्डलायामादि द्वार समाप्त હજાર આઠસે પંચાવન જન એટલે આને પરિક્ષેપ છે. હવે સૂત્રકાર અતિદેશનું सतुति साह्यभामा ४थन ४२i ४३ छ-एवं खलु एएणं उबाएणं पविसमाणे चंदे जाव संकममाणे' या प्रमाणे प्रशित पद्धति भु०४५ अभ्यत२ यद्रभ त२३ प्रयाण કરતે ચન્દ્ર તદનંતર મંડળથી તદનંતર મંડળ તરફ ગતિ કરીને ૭૨ જન જેટલી तभ०४ १ भान त ७ माinी मे यूणुि ४५३५ मा 'एगमेगे विक्खंभवुढिं निबुद्धेमाणे' भ31 ५२ 1ि0 वृद्धिने भूत-भूते। 'दो दो तीसाई जो यणसयाई परिरयवुडढिं णिवुद्धमाणे २' तम४ २३० यानी ५६२२य-परिझपनी दिन भू-'सव्वाभंतरमंडलं उवसंकमित्ता चार चरइ' सत्य तभ31 6५२ प्राप्त न पोताना ति ४३ ॥१॥ મંડળ યામાદિદ્વાર સમાપ્ત Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003156
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1978
Total Pages562
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy