________________
१८०
जम्बूद्वीपप्रज्ञप्तिसूत्रे
भगवानाह - 'गोयमा' इत्यादि, 'गोषमा' हे गौतम ! 'एगं जोयणसयसहस्स' एकं योजनशतसहस्त्रम् एकं लक्षयोजनमित्यर्थः 'पंच व चउदसुत्तरे जोयणसए' पञ्च च चतुर्दशोत्तराणि योजनशतानि 'एगूणवीसं च एगसट्टिमाए जोयणस्स' एकोनविंशर्ति च एकषष्टिभागान् योजनस्य ' एगसद्विभागं च सत्तहा छेत्ता' पंच चुण्णियामागे आयामविक्खंभेणं' एकं षष्टिभागं च सप्तधा छत्वा पञ्चचूर्णिकाभागान् आयत्मविष्कंभाभ्याम् एकं लक्षं चतुर्दशोत्तराणि पञ्च योजनानि एकोनविंशति चैकषष्टिभागान् योजनस्यैकषष्टिभागं च सप्तधा छत्वा पञ्चचूर्णिका भागान् १००५१४६२५ एतावत्प्रमाणकाभ्यामायामविष्कं माभ्यां बाह्य तृतीयं चन्द्रमण्डलं प्रज्ञप्तमित्यर्थः ' तिण्णिय जोयणसय सहस्सा ई' त्रीणि च योजनशतसहस्राणि 'सत्तरससहस्साई' सप्तदशसहस्राणि 'अट्टयपणपणे जोयणसए परिवखेवेणं पन्नत्ते' अष्टौ - च पञ्चपञ्चाशद् योजनशतानि पञ्चपञ्चाशदधिकानि अष्टौ योजनशतानीत्यर्थः परिक्षेपेण सर्वबाह्य तृतीयचन्द्रमण्डलम् भवतीति सर्वबाह्य तृतीयमण्डलमिति ।
तृतीय सर्वबाहयचन्द्रमंडल कथन
'बाहिरतच्चे णं भंते! चंदमंडले पन्नत्ते' हे भदन्त ! सर्वबाहय जो तृतीय चन्द्रमण्डल है उसका आयाम और विष्कम्भ कितना है और कितना इसका परिक्षेप है ? इसके उत्तर में प्रभु ने कहा है- 'गोधमा ! हे गौतम ! 'एगं जोयणसयसहस्सं पंच चउद्दसुत्तरे जोयणसए' इसका एक लाख पांच सौ चौदह योजन तथ 'एगूणवीसं च एगसहिभाए जोयणस्स' एक योजन के ६१ भागों में से १९ भाग 'एसट्टिभागं च सत्तहा छेत्ता पंच चुण्णिया भागे आयामविकखंभेणं ! और १ भाग के सात भागों में से ५ चूर्णिका इतना इसका आयाम और विष्कम्भ है । इस तरह १००५१४३ अङ्को में लिखना चाहिये तथा - 'तिण्णि य जोयणसथसहस्साई सत्तरस सहस्साइं अट्ठय पणपण्जे जोघणसए परिक्खेवेणं पश्नत्ते' इस तृतीय बाहय चन्द्रमण्डलका ३१७८५५ तीन लाख सत्तरह हजार आठ તૃતીય સ`બાહ્ય ચદ્રમંડળનું કથન
५
'बाहिरतच्चे णं भंते ! चंदमडले पन्नत्ते' हे लत ! सर्वमाद्य ने तृतीय भांडण छे तेना આયામ અને વિષ્કભા કેટલા છે અને આના પરિક્ષેપ કેટલા છે? એના જવાખમાં પ્રભુ ४ छे - 'गोयमा ! हे गौतम! 'एगं जोयणसयसहस्स पंच च चउदसुत्तरे जोयणसए' भने। मेसा यांयसेो यो योजन तेम४ ' एगूणवीस' च एगसट्टिभाए जोयणस्स में४ યેાજનના ૬૧ ભાગેામાંથી ૧૯ लागो 'एगसट्टिभागं च सत्तहा छेत्ता पंच चुण्णियाभागे आयाम विक्खंभेणं' याने शोठ ભાગના સાત ભાગે માંથી ૫ ચૂર્ણિકા આટલું. એના આયામ–વિષ્ટ ભનું પ્રમાણ છે. આ પ્રમાણે આ સંખ્યા ૧૦૦૫૧૪o o અકામાં લખી शाय छे. तेभन 'तिष्णि य जोयणसयसहस्साइ सत्तरससहस्साइं अट्ठय पगपणे जोयण
सए परिक्खेवेणं पन्नत्ते' मा तृतीय माह्य चन्द्रभउजनी ३१७८५ ला सत्तर
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org