________________
प्रकाशिका टीका-सप्तमवक्षस्कारः सू. १४ मुहूर्तगतिनिरूपणम् सट्टे भागसहस्से गच्छइ मंडलं तेरसहिं जाव छेत्ता ॥ जयाणं भंते ! बहिरतच्चं पुच्छा, गोयमा ! पंव जोयणसहस्साइं एगं च अट्ठारसुत्तरंजोयणसयं चोदसय पंचुत्तरे भागसए गच्छइ मंडलं तेरसहिं सहस्से हिंसत्तहिं पणवीसेहिं सएहिं छेत्ता एवं खलु एएणं उवाएणं जाव संकममाणे संकममाणे तिणि तिणि जोयणाई छण्णउतिं च पंचावणे भागसए एगमेगे मंडले मुहत्तगई णिवुद्धमाणे णिवुद्धेमाणे सवभंतरं मंडलं उवसंकमित्ता चारं चरइ ॥ सू० १४॥
छाया-यदा खलु भदन्त ! चन्द्रः सर्वाभ्यन्तरं मण्डलमुपसंक्रम्य चारं चरति तदा खलु एकैकेन मुहर्तन कियत क्षेत्रं गच्छति ? गौतम ! पञ्चयोजनसहस्राणि त्रि सप्ततिं च योजनानि सप्तसप्ततिं च चतुःवखारिंशद् भागशतानि, मण्डलं त्रयोदशभिः सहस्रैः सप्तभिश्च पञ्चविंशत्याशतैः छित्वा इति तदा खलु इहगतस्य मनुष्यस्य सप्तचत्वारिंशता योजनसहनै नाच त्रिषटया योजनशताभ्या मेकविंशत्याच षष्टिभागै योजनात्य चन्द्रश्चक्षुः स्पर्श हव्यमागच्छति ॥ यदा खलु भदन्त ! चन्द्रः अभ्यन्तरानन्तरं मण्डलमुपसंक्रम्य चारं चरति यावत् कियत् क्षेत्र गच्छति ? गौतम ! पश्चयोजनसहस्राणि सप्तसप्ततिं योजनानि षट्त्रिंशतं च चतुः सप्ततिभागशतानि गच्छति, मण्डलं त्रयोदशभिः सहस्रैर्यावत् छित्वा । यदा खलु भरन्त ! चन्द्रः अभ्यन्तरतृतीयं मण्डलमुपसंक्रम्य चारं चरति तदा खलु एकैकेन मुहूर्तेन कियत् क्षेत्रं गच्छति ? गौतम ! पञ्चयोजनसहस्राणि अशीति च योजनानि त्रयोदश च भागसहस्राणि त्रीणिचैकोनविंशतिभागशतानि गच्छति मण्डलं त्रयोदशभिर्यावत् छित्त्वा इति । एवं खलु एतेनोपायेन निष्क्रामन् चन्द्रः तदनन्तरात् मण्डलात् तदनन्तरं मण्डलं संक्रामन् संक्रामन् श्रीणि त्रीणि योजनानि षण्णवति च पश्चपञ्चाशदभागशतानि एकैकस्मिन् मण्डले मुहूर्तगतिमभिवर्द्धयन् अभिवर्द्धयन् बाह्यमण्डल ग्रुपसंक्रम्य चारं चरति ॥ यदा खलु भदन्त ! चन्द्रः सर्ववाद्यमण्डलमुपसंक्रम्य चारं चरति, तदा खलु एकैकेन मुहूर्तेन कियत् क्षेत्रं गच्छति ? गौतम ! पश्चयोजनसहस्राणि एकंच पंचविंशति योजनम् एकोनसप्ततिं च नवति भागशतानि गच्छति, मण्डलं त्रयोदशभिर्भागसहस्त्रैः सप्तभिश्च यावत् छित्वेति, तदा खलु इहगतस्य मनुष्यस्य एकविंशता योजनसहरै रष्टभिश्चैकत्रिंशतायोजनशतै चन्द्रश्चक्षुः स्पर्श हव्यमागच्छति । यदा खलु भदन्त ! बाह्यानन्तरं पृच्छा, गौतम ! पश्चयोजनसहस्राणि एकंचैकविशति योजनशतम् एकादश च पष्टिभागसहस्राणि गच्छति, मण्डलं त्रयोदशभिर्यावत् छित्वेति । यदा खलु भदन्त ! बाह्य तृतीयं पृच्छा, गौतम ! पञ्चयोजनसहस्राणि एकं च दशोत्तरं योजनशतं चतुर्दशच पश्चोत्तराणि भागशतानि गच्छति मण्डलं त्रयोदशभिः सहस्रैः सप्तभिश्च पञ्चविंशत्याशतैः छिवा, एवं खलु एतेनोपायेन यावत् संक्रामन् संक्रामन् त्रीणि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org