________________
जम्बूद्वीपप्रज्ञप्तिस्त्रे टीका-'जंबूद्दीदेणमित्यादि-'जंबूदीवेणं भंते ! दीवे' जम्बूद्वीपे खलु भदन्त ! द्वीपे हे भदन्त जम्बूद्वीपनामके द्वीपे मध्य जम्बूद्वीपे इत्यर्थः यद्यपि सन्ति असंख्याता द्वीपाः सर्वज्ञागमप्रसिद्धास्तत्र द्वीपेषु मध्ये योऽयं जम्बू नामको मध्य जम्बूद्वीप विशेषः तस्मिन् जम्बूद्वीपे 'कइ चंदा पभासिसु' कति चन्द्राः कियत्संख्यकाः चन्द्रमसः प्रभासितवन्तः अतीतकाले प्रकाशनीयं स्पर्शादि विशिष्टवस्तु जातं प्रकाशितवन्तः 'पभासंति' प्रभासयंति तथा वर्तमानकाले प्रकाशनीयं वस्तुजातं प्रकाशयंति उद्योतयन्तीत्यर्थः, 'पभासिरसंति' प्रभासयिष्यन्ति अनागतकाले प्रकाशनीय प्रकाशजातं प्रकाशयिष्यन्ति, प्रशाशननामकर्मोदयात् चन्द्रमंडलगतजीवानाम् अनुष्णस्पर्श हि तेजोलोके प्रकाशशब्देन व्यवहियते तेन तथा रूपको हि प्रश्नः। अनाद्यनन्तं जगतः स्थितिरिति जानतः शिष्यस्य तथा प्रश्न इति। तथा 'कइ सरिया तवइंसु' कति क्रियत्संख्मकाः सूर्या ताशिलवन्तः अतीत ाले स्वात्मव्यतिरिक्त पदार्थ नातं स्वतापेन तापितवन्तः तेषु वस्तुषु तापं जनितान्त इत्यर्थः 'तवेंति' सापयंति तथा 'तविस्संति'
॥ सप्तमवक्षस्कार का प्रारम्भ ।। जम्बुद्वीप नामके डीप में ज्योतिष्क देय रहते हैं वे चर हैं इस अभिप्राय से सूत्रकार ज्योतिषकाधिकार का प्रतिपादन करते हैं। इसमें सर्वप्रथम वे प्रस्तावना के निमित्त चन्द्र सूर्य, नक्षत्र महाग्रह और तारा इनकी संख्या के विषय का प्रश्नोत्तररूप सूत्र कहते हैं-'जंबुद्दीवेणं भंते ! दीवे कइ चंदा पभासिंसु पभासंति' इत्यादि
टीकार्थ-इस सूत्रद्वारा गौतमस्वामी ने प्रभु से ऐसा पूछा है-'जम्बूद्दीवेणं भंते! दीवे कई चंदा भासिनु पभासंति पभासिस्संति' हे भदन्त ! इस जम्बूद्वीप नामके मध्यद्वीप में कितने चन्द्र पहिले भूत काल में उद्योत देनेवाले हुए हैं ? वर्तमानकाल में कितने चन्द्रमा उद्योत देते हैं ? और भविष्यकाल में कितने चन्द्र उद्योत देगें ? इसी तरह 'कइ सूरिया तवइंसु, तवेति तविस्संति' कितने सूर्य भूतकाल में आतप प्रदान करने वाले हुए हैं ? वर्तमान में कितने
સમયવક્ષસ્કાર ને પ્રારંભ જંબુદ્વીપ નામક દ્વિીપમાં તિષ્ક દે રહે છે. તેઓ ચર છે. આ અભિપ્રાયથી સૂત્રકાર તિષ્ઠાધિકારનું પ્રતિપાદન કરે છે. તેઓશ્રી આમાં સર્વપ્રથમ પ્રસ્તાવના નિમિત્તે ચન્દ્ર, સૂર્ય, નક્ષત્ર, મહાગ્રહ અને તારા એ સર્વની સંખ્યા-વિષયક પ્રશ્નોત્તર રૂપસૂત્ર કહે છે
'जंबुद्दीवेणं भंते ! दीवे कइ चंदा पभासिंसु पभासंति' इत्यादि
At-20 सूत्र 43 गौतमस्वामी प्रभुन त प्रश्न ये छ है जंबुद्दीवेणं भंते ! दीवे कइचंदा पभासिसु पभासंति पभासिस्संति' त ! माझी५ नाम मध्य દ્વીપમાં કેટલા ચંદ્રો પહેલાં ભૂતકાળમાં ઉદ્યોત આપનારા થયા છે ! વર્તમાનકાળમાં કેટલા ચન્દ્રમાઓ ઉદ્યોત આપે છે અને ભવિષ્યનું કાલમાં કેટલા ચન્દ્રો ઉદ્યોત આપશે ? આ प्रमाणे 'कइसूरिया तवइंसु, तवें ति तविरसंति' मा सूर्या भूतमा मतपमहान ४२ना।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org