________________
श्री वीतरागाय नमः
श्री जैनाचार्य जैनधर्मदिवाकर श्री घासीलाल महाराज विरचितया प्रकाशिकाख्यया व्याख्यया समलङ्कृतम्
॥ श्री - जम्बूद्वीपप्रज्ञप्तिसूत्रम् ॥
(तृतीयो भागः )
अथ सप्तमवक्षस्कारः
अथ जम्बूनामक द्वीपे ज्योतिष्कदेवाः परिचरन्तीति ज्योतिष्काधिकारः सम्प्रति प्रतिपाद्यते तत्र प्रस्तावनार्थमिदं चन्द्रसूत्र नक्षत्र महाग्रहतारासंख्याविषयकप्रश्नसूत्रं प्रथमं भवतीति । मूलम् - जंबूद्दीवेणं भंते! दीवे कइ चंदा पभासिंसु पभासंति पभासिस्संति, कइ सूरिया तवइंसु तवेंति तविस्संति, केवइया णक्खत्ता जोगं जोईसु जोयंति जोइस्संति, केवइया महाग्गहा चारं चरिंसु चरंति रिस्संति, केवइयाओ तारागगकोडाकोडीओ सोभिसु सोभंति सोभिसंति ?, गोयमा ! दो चंदा पभासिसु पभासंति पभासिस्संति, दो सूरिया तवसु तति तविस्संति, छप्पण्णं णक्खत्ता जोगं जोईंसु जोगं जोयंति जोगं जोइस्संति, छावत्तरं महग्गहस्यं चारं चरिंसु चारं चरंति चारं चरिस्सति ॥
एगं च सयसहस्सं तेत्तीसं खलु भवे सहस्साईं ।
णव य सया पण्णाला तारागण कोडि कोडोणं ॥ १ ॥ सू० १ || षष्ठं कारं समाप्य सप्तमो वक्षस्कारः आरभ्यते ।
छाया -
- जम्बूद्वीपे खलु भदन्त ! द्वीपे कतिचन्द्राः प्रभासितवन्तः प्रभासयति प्रभासयिव्यन्ति, कति सूर्याः अतपत् तर्पति उपयंति, कियन्ति नक्षत्राणि योगं युक्तवंति युञ्जन्ति योगं यक्ष्यन्ति, कियन्तो महाग्रहाः चारमचरत् चरन्ति वरिष्यन्ति, कियत्यस्तारागण कोटिकोटयः अशोभन्त शोभन्ते शोभिष्यन्ते ? गौतम ! द्वौ चन्द्र प्रभासितवन्तौ प्रभासेते प्रभासिष्येते, द्वौ सूर्यो तपताम् तपतः तप्स्यतः षट् पञ्चाशत् नक्षत्राणि योगमयुञ्जन्त योगं युञ्जन्ते योगं योक्षन्ति पट्ट सप्ततं महाग्रहशतं चारमचरत् चारं चरंति चारं चरिष्यन्ति,
एकं च शतसहस्रं त्रयस्त्रिंशत् खलु भवन्ति सहस्राणि ।
नत्र च शतानि पञ्चाशानि तारागण कोटि कोटीनाम् || १ || सू० १ ||
ज० १
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org