SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-सप्तमवक्षस्कारः सू. १ चन्द्रसूर्यादिग्रहविशेषानां संख्यानिरूपणम् । अनागतकाले तापयिष्यन्ति, यथा वर्तमानकाळे तापयन्नि, तथा अनागतकाले पि स्वात्मव्य तिरिक्तपदार्थ नातं स्वतापेन तापयिष्यन्ति, आपनाम कोदयात् सूर्यमण्डलानो तापकत्वं भवति उष्णस्पर्शी हि प्रास्तापशब्देश लोके व्यवाहियते इति । तथा 'केवइया णक्खत्ता जोगं जोइंसु कियन्ति कियत्संख्यकानि नक्षत्राणि अश्विनी भरणीकृतकाप्रभृतिकानि योगं युञ्जन्ति अतीतकाले, तत्र योगो नाम स्यं नियतमण्डलचस्मशीलत्वेपि अनियतानेकमण्डलसंचरिष्णुभिः स्वकीय मण्मागतै ग्रहैः सह संवन्धविशेषः तादृशं योगमतीतकाले नक्षत्राणि संपादितवंति तथा 'जोगं जोयंति' योग संबंधविशेपं वर्तमानकाले युञ्जति प्राप्नुवति तथा 'जोगं जोइरसंति' तथा अनागतकाले योग संबन्धविशेष नक्षत्राणि योयन्ति प्राप्स्यन्ति । तथा 'केवहया महागहा चारं चरितु' वियन्तः क्रियाय का सहामाकादयः चारं मण्डलक्षेत्रपरिभ्रमणलक्षणमतीतकालेऽचरत् अनुभूतन्तः तथा 'चार वरंति' वर्तमानकाले ते भौमादयो महाग्रहाः चारं मण्डलक्षेत्रपरिभ्रमणलक्षणं चरति, 'चरिस्पति चरिष्यंति भौमादयो महाग्रहाः अनागतकाले मण्डलारिभ्रमणलक्षणं चारं चरिष्यन्त्यनुभविष्यन्ति किम् । सूर्य आतप प्रदान करते हैं ? और भविष्यत् काल में कितने सूर्य आतप देंगे? 'केवइया नक्खत्ता जोगं जोइंसु जोअंति, जोइस्संति' कितने नक्षत्रों ने अश्विनी भरिणी कृत्तिका आदि नक्षत्रों ने-योग सम्बन्ध विशेष प्राप्त किया हैस्वयं नियत मंडल चरणशीलता होने पर भी अनियत अनेक मंडलों पर चलने के स्वभाव वाले ऐसे अपने मंडल पर आगत ग्रहों के साथ उन्हों ने सम्बन्ध विशेष रूप योग को अतीतकाल में प्राप्त किया है। वर्तमान में ऐसे योगको कितने नक्षत्र प्राप्त करते हैं ? और भविष्यकाल में ऐसे योगको कितने नक्षत्र प्राप्त करेंगे ? 'केवइया महरमहा चारं चरिंसु' तथा-कितने महाग्रहों ने-मंगल आदि महाग्रहाने-मण्डलक्षेत्र पर परिभ्रममा रूप चारको अतीतकाल में आचारित किया है ? वर्तमानकाल में कितने महाग्रह चार का आचरण करते हैं ? जौर भविष्यत् काल में कितने महाग्रह चार का आचरण करेंगे ? यद्यपि समस्त થયા છે? વર્તમાનકાળમાં કેટલા સૂર્યો આપપ્રદાન કરે છે? અને ભવિષ્યકાળમાં કેટલા सूर्या मात५हान ४२शे ? 'केवइया नक्खत्ता जोगं जोइंसु जोअंति, जोइस्संति' हैं। નક્ષત્રોએ અશ્વિની, ભરિણું કૃત્તિકા વગેરે નક્ષત્ર–ગ સંબંધ–વિશેષ પ્રાપ્ત કરેલ છે ? સ્વયં નિયત મંડળચરણે શીલતા હોવા છતાંએ અનિયત અનેક મંડેલે ઉપર ચાલવાના સ્વભાવવાળા એવા પિતાના મંડળ ઉપર આવેલા ગ્રહોની સાથે તેમણે સંબંધ વિશેષ રૂપ ગને અતીતકાળમાં પ્રાપ્ત કર્યો છે? વર્તમાનકાળમાં એવા યુગને કેટલા નક્ષત્રે પ્રાપ્ત ४॥ २६॥ छ ? भने भविष्यत् सभा का योगना नक्षत्री पास ४२शे ? 'केवइया महग्गहा चारं चरिंसु' तमस डेटा मा - कोरे महाय-31 क्षेत्र ५२ પરિભ્રમણ રૂપ ચારને અતીતકાળમાં આચરિત કરેલ છે? વર્તમાનકાળમાં કેટલા મહાગ્રહ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003156
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1978
Total Pages562
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy