________________
प्रकाशिका टीका-सप्तमवक्षस्कारः सू. १३ सर्वाभ्यन्तरमण्डलायामादिनिरूपणम् १७७ मुपसंक्रम्य-संप्राप्य 'चारं चरइ' चारं गति चरति करोति ॥ यथा पूर्वानुपूर्वीव्याख्याना भवति तथा पश्चानुपुर्यपि व्याख्यानाङ्ग भवतीति पश्चानुपूर्व्या पृच्छन्नाह-'सव्वबाहिरएण' इत्यादि, 'सव्वबाहिरएणं भंते ! चंदमंडले' सर्वबाह्यं खलु भदन्त ! चन्द्रमण्डम् 'केवइथं आयामविक्खंभेणं' कियदायामविष्कम्भाभ्याम् 'केवइयं परिक्खेवेणं पण्णत्ते' कियता-कियत्प्रमाणकेन परिक्षेपेण प्रज्ञप्तं कथितमिति प्रश्नः, भगवानाह-'गोयमा' इत्यादि, 'गोयमा हे गौतम ! 'एगं जोयणसयसहस्स' एक योजनशतसहस्रं लक्षैकयोजनमित्यर्थः 'छच्च सहे. जोयणसए' षट्पष्टानि योजनशतानि षष्टयधिकानि षड्योजनशतानीत्यर्थः 'आयाम विक्खंभेणं' आयामविष्कम्भाभ्यां दैर्घ्य विस्ताराभ्यां सर्ववाद्यं चन्द्रमण्डल प्रज्ञप्तम् , एकं योजन लक्षं पष्टयधिकानि पह योजनशतानि १००६६० एतावत्प्रमाणकाभ्यायामविष्कम्भाभ्यामित्यर्थः। तत्रोपपत्तिस्तु जम्बूद्वीपो लक्षप्रमाणकः उभयोः प्रत्येकं त्रीणि योजनशतानि वृद्धि करता हुआ सर्व बाह्य मंडल पर पहुंच कर अपनी गति करता है-यही बात 'दो दो तीसाइं जोयणयाइं परिरयधुड़ि अभिवद्वेमाणे २ सव्वयाहिरं मंडलं उवसंकमित्ता चारं चरई' इस सूत्रपाठ द्वारा प्रकर की गई है । अब गौतमस्वामी पूर्वानुपूर्वी के अनुसार चन्द्रमंडल के आयामादिसम्बन्ध में पूछकर और उसका उत्तर प्राप्त कर पश्चानुपूर्वी के अनुसार इसी सम्बन्ध में प्रभु से पूछते हैं-'सध्यबाहिरएणं भंते ! चंदमंडले केवइयं आयामविक्खंभेणं केवइयं परिक्खेवेर्ण पण्णत्ते' हे भदन्त । पश्चानुपूर्वी के अनुसार सर्व बाहय चन्द्र मण्डल का आयाम
और विष्कम्भ कितना है और परक्षेप कितना है ? इसके उत्तर में प्रभु कहते हैं 'गोयमा ! एगं जोयणसयसहस्सं उच्च सट्टे जोयणसए आयामविक्खंभेणं हे गौतम ! सर्वबाहय चन्द्रमंडल का आयाम और विष्कम्भ १ लाख ६ सौ साठ योजन का है इसे यों समझना चाहिये जम्बूद्वीप का विस्तार १ लाख योजन का है तथा प्रत्येक पार्श्व भाग ३३० योजन का है दोनों का जोड १ लाख કરતે સર્વબાહ્ય મંડળ ઉપર પહોંચીને પિતાની ગતિ આગળ ધપાવે છે. એજ વાત 'दो दो तीसाई जोयणसयाई परिरयवुदि अभिबद्धेमाणे २ सव्य बाहिर मंडलं उसकमित्ता चार चरई' मा सूत्रा द्वारा प्र४८ ४२वामा माकी छे. हुवे गौतमयामी पूर्वानु. પૂર્વી મુજબ ચન્દ્રમંડળના આયામાદિ વિશે પ્રશ્ન કરીને અને તે સંદર્ભમાં ઉત્તર મેળવીને ५श्वानुपूती भुम । समयमा प्रमुने पूछे छे-'सब्ब बाहिरएणं भंते ! चंदमंडले केवइयं आयामविक्खंभेणं केवइयं परिवखेवेणं पण्णत्ते' लत ! ५श्वानु का भु४५ सवार ચન્દ્રમંડળને આયામ અને વિષ્કમ કેટલું છે અને પરિક્ષેપ કેટલું છે ? એના જવાબમાં प्रभु ४९ छ-'गोयम! ! एगं जोयणसयसहस्स छच्च सट्टे जोयणसए आयामविखंभेणं હે ગૌતમ! સર્વબાહ્ય ચન્દ્રમંડળના આયામ વિષ્ક ૧ લાખ ૬ સે ૬૦ એજન જેટલું છે. આને એવી રીતે સમજવું જોઈએ કે જંબુદ્વીપને વિસ્તાર એક લાખ યે જન જેટલું
ज० २३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org