SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपप्रजातिसूत्रे पश्चाशदधिकानि पञ्चयोजनशतानीत्यर्थः फिश्चिद्विशेषाधिकानि परिक्षेपेण भवति अत्र च पूर्व मण्डलपरिरयराशौ द्वे योजनशते त्रिंशदधिक प्रक्षिप्य उपपत्तिः कर्तव्येति तृतीयमण्डलमिति । अथ चतुर्थादि मण्डलेषु अतिदेशमाह-एवं खलु' इत्यादि, ‘एवं खलु एएणं उवाएणं' एवं खलु एतेनोपायेन पूर्वप्रदर्शितप्रकारेण 'णिक्खममाणे चंदे' निष्क्रामन् चन्द्रः, एकस्माद मण्डलादपरमण्डलं गच्छन् चन्द्रमाः 'जाव संकममाणे संकममाणे' यावत संक्रामन् संक्रामन् गच्छन् २, अत्र यावत्पदेन 'तयाणंतराओ मंडलाओ तयाणंतरं मण्डलं' इत्यस्य ग्रहणं भवति, तदर्थश्च-तदनन्तराद मण्डलात् तदनन्तरं मण्डलं निष्क्रामन्-गच्छन् 'बावत्तरि बावत्तरि जोयणाई द्वासप्तति द्वासप्तति योजनानि 'एगावणं च एगसद्विभाए जोयणस्स' एकपश्चा. शञ्चैकषष्टिभागान् योजनस्य 'एगसट्ठिभागं च सत्तहा छेता' एकपष्टिभागं च सप्तधा छित्वा 'एगं च चुणियाभार्ग' एकं च चूर्णिकाभागम् ‘एगमेगे मंडले विक्खंभवुद्धिं अभिवढे माणे २' एकैकस्मिन् मण्डले विष्कम्भबुद्धिमभिवर्द्धयन् २-कुर्वन् २ 'दो दो तीसाइं जोयणसवाई' द्वे द्वे त्रिंशदयोजनशते त्रिशदधिकं योजनशतद्वयमित्यर्थः 'परिरयबुद्धिअभिवर्तमाणे२' परिरयवृद्धिम्-परिक्षेपाधिक्यम् अभिवर्द्धयन् २ 'सन्चबाहिरं मंडलं उवसंकमित्ता' सर्वबाह्य मण्डलपण्णरस जोयणसहस्साइं पंच य इगुणापण्णे जोयणसए किंचि बिसेसाहिए परिक्खेवेगंति' तथा इसके परिक्षेप का प्रमाण ३१५५४९ योजन से अधिक है। यह प्रमाण पूर्व मण्डल के परिक्षेप प्रमाण में २३० योजन के प्रक्षिप्त करने पर आजाता है। अब चतुर्थादि मंडलों में अतिदेश का कथन करते हुए सूत्रकार कहते हैं 'एवं खलु एएणं उवाएणं णिक्खममाणे चंदे जाव संकममाणे २ तया. गंतराओ मंडलाओ तयाणंतरं मंडलं णिक्खममाणे बाबत्तरि २ जोयणाई एगा बण्णं च एगसहिभाए जोयणस्स एगसहिभागं च सत्तहा छेत्ता एगं च चुणिया भागं' तीन आभ्यन्तर मण्डल से निकल कर तदनन्तर मण्डल पर जाता हुआ चन्द्र ७२० योजन की एवं एक भाग के ७ भागों में से १ चुणिका भाग की एक एक मंडल पर विष्कम्भवृद्धि करता हुआ तथा २३० योजन की परिक्षेप में जोयणसए किंचि विसेसाहिए परिक्खेवेणंति' मान परिपनु प्रमाण ३१५५४८ यौन રતાં કઈક વધારે છે. આ પ્રમાણ પૂર્વમંડળના પરિસે ૫ પ્રમાણમાં ૨૩૦ એજન પ્રક્ષિપ્ત કરવાથી આવી જાય છે. હવે ચતુર્નાદિ મંડળોમાં અતિદેશનું કથન કરતાં સૂત્રકાર કહે છે ___ 'एवं खलु एएणं उवाएणं णिक्खममाणे चंदे जाव संकममाणे २ तयाणंतराओ मंडलाओ तयाणंतरं मंडलं णिखिममाणे बावत्तरि २ जोयणाई एगावणं च एगसद्विभाए जोयणस्स एगसद्विभागं च सत्तहा छेत्ता एगं च चुणियाभार्ग' र माय तर यन्द्रमामा प्रहશિત પદ્ધતિ મુજબ યાવત્ તદનંતરમંડળમાંથી નીકળીને તદનંતરમંડળ ઉપર ગતિ કરતા ચન્દ્ર ૭૨ પેજન જેટલી તેમજ એક ભાગના ૭ ભાગમાંથી ૧ ચૂર્ણિકા ભાગની એક-એક મંડળ ઉપર વિર્ક વૃદ્ધિ કરતે તેમજ ૨૩૦ એજનના પરિક્ષેપમાં વૃદ્ધિ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003156
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1978
Total Pages562
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy