SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-सप्तमवक्षस्कारः सू. १३ सर्वाभ्यन्तरमण्डलायामादिनिरूपणम् १७५ परिक्खेवेणं' इत्यस्य ग्रहणं भवंतीति 'चंदमंडले' चन्द्रमण्डलमभ्यन्तरतृतीयम 'केवइयं आयामविक्खंभेणं' कियदायामविष्कम्भाभ्याम्, 'केवइयं परिक्खेवेणं' कियता परिक्षेपण सम्पूर्णप्रश्नस्तु इत्यम्-तथाहि-हे भदन्त ! अभ्यन्तर तृतीयं खलु चन्द्रमण्डलहम्, कियदायामविष्कम्भाभ्यां कियता परिक्षेपेण च कथित मिति प्रश्नः, भगवानाह-'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'णवण उइं जोयणसहस्साई नवनवति योजनसहस्राणि नवाधिकानि नवति योजनसः स्राणीत्यथः 'सत्तय पंचासीए जोयणसए' सप्त च पञ्चाशीति योजनशतानि पश्चाशीत्यधिकानि सप्त योजनशदानीत्यर्थः 'इगतालीसं च एगसट्ठिभाए जोयणस्स' एकचत्वारिशच्चैकषष्ठिभागान् योजनस्य 'एगसद्विभागं च सत्तहा छेत्ता' एकस्य योजस्य चैकपष्टिभागरतं सप्तधा छित्वा 'दोणि य चुण्णियाभाए आयामविक्खंभेणं, द्वौ च चूर्णिकामागो आयामविष्कम्माभ्यां भाति नवनवतियोजनसहस्राणि पश्चाशीत्यधिकानि सप्त योजनशतानि एकचत्वारिंशतं चैरूपष्टिभागान् योजनस्य एकं चैकषष्टिभागं सप्तधा छित्वा द्वौ चूर्णिकाभागौ ९९७८५१७ आयामविष्फम्भाभ्यां भवतीत्यर्थः, द्वितीयमण्डलगतराशी द्वा सप्तति योजनानि एकपञ्चाशतं चैकपष्टिभागान् योजनस्य एकं च चूर्णिकाभागमधिकं प्रक्षिप्य यथोक्तं मानं भवतीति ज्ञातव्यम् । 'तिण्णि य जोयणसयसहस्साई' त्रीणि च योजनशतसहस्राणि 'पण्णरस जोयणसहस्साई' पञ्चदश योजनसहस्राणि 'पंचपइगुणापण्णे जोयणसए किंचि विसेसाहिए परिक्खेवेणं ति' पञ्चय एकोन पञ्चाशद् योजनशतानि एकोन है वह आयाम और विष्कम्भ की अपेक्षा कितना वडा है-तथा परिधि इसकी कितनी बडी है ? इसके उत्तर में प्रभु ने ऐसा कहा है-हे गौतम! 'णवणउई जोयणसहस्साई सत्तय पंचासीए जोयणसए इगतालीसंच एगसद्विभाए जोयणस्स एगसद्विभागंच सत्तहा छेत्ता दोणि य चुणियाभाए आयामविक्खंभेणं' तृतीय अभ्यन्तर चन्द्र मंडल का आयाम विष्कम्भ ९९७८५ : योजन का है द्वितीय मंडल की आयाम विष्कम्भ की राशि प्रमाण में-७२ योजन को तथा ५: और एक चुणिका भाग को प्रक्षिप्त करने पर यह पूर्वोक्त तृत्तीय मंडल का आयाम विष्कम्भ का प्रमाण निकल आता है 'तिण्णिय जोयणसयसहस्साई જાતને પાઠ સંગૃહીત થયો છે કે હે ભદંત! તૃતીય જે અત્યંતર ચન્દ્રમંડળ છે તે આયામ અને વિધ્વંભની અપેક્ષાએ કેટલું વિશાળ છે? એના જવાબમાં પ્રભુ કહે છે-હે गौतम ! 'णवणउइं जोयणसहस्साई सत्तय पंचासीए जोयणसए इगतालीस च एगसहि भाए जोयणस्स एगमट्ठिभागं च सत्तहा छेत्ता दोणि य चुण्णियाभाए आयामविक्खंभेण' તૃતીય અત્યંતર ચંદ્રમંડળને આયામ વિષ્કમ ૯૯૭૮૫ ૩ એજન જેટલું છે. દ્વિતીય મંડળની આયામ વિધ્વંભની રાશિ પ્રમાણમાં ૭ર પેજનને તેમજ ૫૦ અને એક ચુર્ણિકા ભાગને પ્રક્ષિપ્ત કરીને આ પ્રકૃતિ તૃતીયમંડળના આયામ–વિખંભનું પ્રમાણ नीजा सावे छ. 'तिण्णि य जोयणसयसहस्साई पण्णरसजोयणसहस्साई पंचय इगुणापणे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003156
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1978
Total Pages562
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy