SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ १७४ जम्बूद्वीपप्रतिर एको भागो द्वितीयचन्द्रमण्डले आयामविष्कम्भचिन्तायामधिकत्वेन प्राप्तो भवति :प्रथम मण्डलापेक्षया एतच्च प्रमाणे पूर्वमण्डलराशौ प्रक्षिप्यते तदा नवनति योजनसहस्राणि द्वादशाधिकानि सप्तयोजनशतानि एकञ्चाशतं चैकषष्टिभागान् यो ननस्यैकं चैकंपष्टिभागं सप्तधा छित्वा एकं चूर्णिकाभागमायमविष्कम्भमानं भवतीति । 'तिण्णि य जोयणसयसहस्साई त्रीणि च योजनशतसहस्राणि लक्षात्रयमित्यर्थः 'पण्णाससहस्साई' पञ्चदश योजन सहस्राणि 'तिण्णिय एगृणवीसे जोयगसए' त्रीणिचैकोनविंशति योजनशतानि, एकोनविंशत्यधिकानि त्रीणि योजनशतानि, इत्यर्थः 'किंचि विसेसाहियाई परिक्खेवेणं' किश्चिद्विशेषाधिकानि परिक्षेपेण, ३१५३१९ किश्चिद्विशेषाधिकानि, एतावत्प्रमाणानि परिक्षेपेण भवतीत्यर्थः, इति द्वितीयं मण्डलं कथित मिति । युक्तिस्तु-प्रथम मण्डलपरिधी द्वासप्तति योजनादीनां परिरये त्रिंशदधिक द्वि योजनशतरूपे प्रक्षिप्ते सति यथोक्तं प्रमाणं भवतीति द्वितीयं मण्डलम् ॥ अथ तृतीयं मण्डलं वक्तुमाह-'अभंतरतच्चेणं जाव पन्नत्ते' अभ्यन्तरतृतीयं यावत्प्रज्ञप्तम्, अत्र यावत्पदेन संपूर्णोऽपि प्रश्नः संग्रहीतव्यः, 'चंदमंडछे केवइयं आयामविक्खंभेणं केवइयं द्वितीय चन्द्र मण्डल में आयाम विष्कम्भ के विचार में प्रथम मण्डलकी अपेक्षा अधिक रूप से प्राप्त होता है, इस प्रमाण को पूर्व मण्डल राशि में प्रक्षिप्त कर देने पर ९९७१२ १० योजन का तथा एक योजन के कृत ६१ भागों में से एक भाग के ७ टुकड़ों में से १ टुकडे अधिक का आयामविष्कम्भ प्रमाण हो जाता है 'तिण्णि य जोयणसयसहस्साई पन्नरस सहस्साई तिणि य एगूणवीसे जोयणसए किंचि विसेसाहियाइं परिक्खेवेणं' तथा परिक्षेप का प्रमाण ३१५३१९ योजन से विशेषाधिक हो जाता है प्रथम मण्डल की परिधि में २३० प्रक्षिप्स करने पर कुछ इतना इसकी परिधि का प्रमाण निकल आता है, द्वितीय मण्डल आयामादि कथन समाप्त तृतीयनंडल वक्तव्यता "अभंतरतच्चेणं जाव पन्नत्ते' तृतीय मडल की वक्तव्यता में यहां यावत्पदसे ऐसा पाठ संगृहीत हुआ है-हे भदन्त ! तृतीय जो अभ्यन्तर चन्द्र मंडल રૂપમાં પ્રાપ્ત થાય છે. આ પ્રમાણને પૂર્વમંડળ રાશિમાં પ્રક્ષિપ્ત કરવાથી ૯૮૧૨૫ જનને તેમજ એક એજનના કરવામાં આવેલા ૬૧ ભાગમાંથી એક ભાગના કકડાઓमाथी १४४१ मधिनी मायाम-१०४ प्रभाए थ य छे. 'तिणि य जोयणसयसहस्साई पण्णरससहस्साई तिण्णिय एगूणवीसे जोयणसए किंचिविसेसाहियाइं परिक्खेवेणं' તેમજ પરિક્ષેપનું પ્રમાણ ૩૧૫૩૧૯ એજન કરતાં કંઈક વિશેષ થઈ જાય છે. પ્રથમ મંડળની પરિધિમાં ૨૩૦ પ્રક્ષિપ્ત કરવાથી આટલું આની પરિધિનું પ્રમાણ નીકળી આવે છે. દ્વિતીયમંડળ આયામાદિ કથન સમાપ્ત 'अभंतरसच्चेणं जाव पन्नत्ते' तृतीयमनी xn०यतामा मही यावत् ५४थी ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003156
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1978
Total Pages562
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy