SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-सप्तमवक्षस्कारः सु. १३ सर्वाभ्यन्तरमण्डलायामादिनिरूपणम् 粤心我 इत्यादि, 'गोयमा' हे गौतम! 'णवणऊइ' जोयणसहरसाई' नवनवतिं योजनसह - त्राणि 'सत्तय वारसुत्तरे जोयणसए' सप्त च द्वादशोत्तराणि योजनशतानि 'एगावण्णं एगसद्विभागे जोयणस्स' एकपञ्चाशचे कषष्टिभागान् योजनस्य ' एगसडिभागं च सत्तहा छेत्ता' योजनस्यैकं पष्टिमार्ग सप्तधा पुनश्छित्वा - विभिद्य 'एगं चुणियाभागं आयामविक्खं मेणं' एकंच चूर्णिका भागमायामविष्कम्भाभ्यां दैर्घ्यविस्ताराभ्याम् सर्वाभ्यन्तरं द्वितीयं चन्द्रमण्डलं प्रज्ञप्तम् तद्यथा - एकतश्चन्द्रौ द्वितीयमण्डले संक्रमणं कुर्वन् पत्रिंशद् योजनानि पञ्चविंशतिं चैकषष्टिभागान् योजनस्य एकस्य चैकषष्टिभागस्य सप्तत्रा छिन्नस्य संबन्धि चतुरोभागान् परित्यज्य संक्रमणं करोति, अपरतोऽपि एतावत्प्रमाणकान्येव योजनानि परित्यज्य संक्रमणं करोति द्वितीयश्चन्द्रः उभयोः संकळने सति भवति द्वासप्तति यजनानि एकपञ्चाशदेकपष्टि भागाः योजनस्य एकस्यैकपष्टि भागस्य सप्तधा छिन्नस्य सम्बन्धी परिधि का प्रमाण इसका कितना है ? इसके उत्तर में प्रभु कहते हैं 'गोयमा णवउई जोयणसहस्साई समय बारमुत्तरे जोयणसए' गौतम । ९९६१२ योजन at 'erravi एगसद्विभागे जोयणस्स' और एक योजन के ६१ भागों में से ५१ भाग प्रमाण का तथा 'एग सहि भागंच सत्तहा हित्ता एवं चुण्णियाभागं आयाविक्खंभेणं' ६१ भागों में से किसी एक भाग के कृत किये गये ७ टुकडो में से एक टुकडे प्रमाण का द्वितीय चन्द्रमण्डलका आयामविष्कम्भ है ! इसका तात्पर्य ऐसा है कि एक तरफ चन्द्र का द्वितीय चन्द्रमण्डल पर संक्रमण करता हुआ ३६ योजन को तथा १ भागके विभक्त किये गये ७ भागों में से ४ भागो को छोडकर संक्रमण करता है, दूसरी तरफ दूसरा चन्द्र भी इतने ही प्रमाण योजन को छोडकर संक्रमण करता है दोनों का योग ७२ है, योजन का तथा एकषष्ठि भागों में गृहीत १ भाग के कृत ७ भागों में से एक भाग जो कि सहस्साई सत्तय बारमुत्तरे जोयणसए' हे गौतम! ८६७१२ योगनना 'एगावण्णं एगसट्ठि भागे जोयणस्स' अने खेड योजनना ११ लोगोमांथी ५१ भाग प्रभाणुना तेभन 'एसट्टिभागं च सत्ता छित्ता एगं चुण्णियाभागं आयाम विक्खंभेर्ण' ११ लागोभांधी કોઇ એક ભાગના કરવામાં આવેલા ૭ કકડાએમાંથી એક કકડા જેટલા પ્રમાણના દ્વિતીય ચદ્રમંડળના આયામ–વિષ્કલ છે. તાત્પર્ય આ પ્રમાણે છે કે એક તરફ ચન્દ્ર દ્વિતીય ચન્દ્રમંડળ પર સંક્રમણ કરતા-કરતા ૩૬૫ યજનને તેમજ ૧ ભાગના વિભક્ત કરવામાં આવેલા ૭ ભાગેામાંથી ૪ ભાગાને છોડીને સક્રમણ કરે છે. ખીજી ખાજુ ખીજો ચન્દ્ર પણ આટલા જ પ્રમાણમાં ચેનેાને મૂકીને સંક્રમણ કરે છે. બન્નેના યોગ ૭૨૫૧ ચેાજન જેટલે તેમજ એક ષષ્ઠ ભાગેામાં ગૃહીત એક ભાગના કૃત છ ભાગેામાંથી એક ભાગ કે જે દ્વિતીય ચન્દ્રમ ડળમાં આયામ વિષ્ણુભના વિચારમાં પ્રથમ મંડળની અપેક્ષાએ અધિક Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003156
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1978
Total Pages562
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy