SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ १७२ जम्बूद्वीपप्रजातिसूत्र कम्भाभ्यां भवतीति भावः 'तिण्णि य जोयणसयसहस्साई पप्णरसजोयणसहस्साई अऊणाणउई च जोयणाई किंचि विसेसाहिए परिवखेवेणं पन्नत्ते' त्रीणि च योजनशतसहस्राणि त्रीणि योजनलक्षसंख्यकानि, इत्यर्थः पञ्चदशयोजनसदस्राणि एकोननवति योजनानि ३१५०८९ किचिद्विशेषाधिकानि परिक्षेपेण प्रज्ञप्तम्-कथितम् यदा आयामविष्कम्भयोः ९९६४० एतावन्मानं भाति तदा परिक्षेप ३१५०८९ प्रमाणमेतावत् कथं भवतीति जिज्ञा मुना सूर्यमण्ड लाधिकारकथितोपपत्तिरनुशीलनीया विस्तरभयाद् अनुपयोगाच्च नात्र पुनयक्तिः प्रदर्शितेति प्रथमसर्वाभ्यन्तरचन्द्रमण्डलविचार इति । अथ द्वितीयसर्वाभ्यन्तरचन्द्रमण्डलं दर्शयितु माह-'अभंतराणंतरे' इत्यादि, 'अभंतराणंतरे साचेव पुच्छा' अभ्यन्तरानन्तरे सै। पृच्छा, हे भदन्त ! अभ्यन्तरानन्तरं द्वितीयं चन्द्रमण्डलं कियदायामविष्काभ्यां कियता परिक्षेपेण प्रज्ञप्तमितिपृच्छा-प्रश्नः संगृह्यते, भगवानाह-'गोयमा' पण्णरस जोयणसहस्साइं अऊणाणउइं च जोयणाई किंचि विसेसाहिए परिक्खे. वेषां पण्णत्ते' ३१५०८९ योजन से कुछ अधिक परिधिवाला है। यदि यहां पर ऐसी आशंका की जाये कि-'जब ९९६४० योजन का इसका आयाम और विष्कम्भ है तो परिधिका इतना प्रमाण कैसे होता है ? तो इस के समाधान निमित्त सूर्यमण्डलाधिकार में कथित युक्ति-अनुशीलनीय है। विस्तार होजाने के भय से हम उसे यहां पुनः प्रकट नहीं कररहे हैं। प्रथम सर्वाभ्यन्तर चन्द्र मंडल के आयामादि का विस्तार समाप्त द्वितीय सर्वाभ्यन्तर चन्द्र मंडल के आयामादिका विचार 'अभंतराणंतरे साचेव पुच्छा' हे भदन्त ! सर्वाभ्यन्तर चंद्र मंडलके अनन्तर जो द्वितीय चन्द्र मण्डल है वह आयाम और विष्कम्भ की अपेक्षा कितने प्रमाण वाला है तथा विखंभेणं पण्णत्ते' मा तमा पाणी छ, तमा 'तिण्णि य जोयणसयसहस्साई पण्णरस जोयणसहस्साई अउणाणउइं च जोयणाई किचि विसेसाहिए परिक्खेवेणं पण्णत्ते' ઉ૧૫૦૮૯ એજન કરતાં કંઈક અધિક પરિધિવાળે છે. જે અહીં એવી આશંકા કરવામાં આવે કે જ્યારે ૯૯૬૪૦ એજન જેટલે આને આયામ અને વિષ્ક છે તે પરિધિનું આટલું પ્રમાણ કેવી રીતે સંભવી શકે? એના સમાધાનના નિમિત્તે સૂર્યમંડળમાં કથિત– યુક્તિ અનુશીલનીય છે. વિસ્તારભયથી અમે અહીં તે ફરી સ્પષ્ટ કરતા નથી. પ્રથમ સત્યંતર ચન્દ્રમંડળના આયામા દિને વિસ્તાર સમાપ્ત. દ્વિતીય સર્વાત્યંતર ચંદ્રમંડળના આયામાદિ વિશે વિચાર 'अभंतराणतरे सा चेव पुच्छा' 3 लत ! सालयतर म पछी २ द्वितीय ચંદ્રમંડળ છે. તે આયામ અને વિખંભની અપેક્ષાએ કેટલા પ્રમાણુવાળે છે તેમજ આની पनि प्रभार ४८ छ १ मेन पाममा प्रभु ४३ छ-'गोयमा ! णवणउई जोयण Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003156
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1978
Total Pages562
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy