________________
प्रकाशिका टीका-सप्तमवक्षस्कारः सू. १३ सर्वाभ्यन्तरमण्डलायामादिनिरूपणम् १७५ शतानि एकोनविंशतिं च एकाष्टि भागान् योजनस्य एक पष्टिभागं च सप्तधा छित्वा पञ्च चूर्णिकाभागान आयामविष्कम्भेण त्रीणि च योजनशतसहस्राणि सप्तदशसहस्राणि अष्टौ च पञ्च पश्चाशयोजनशतानि परिक्षेपेण एवं खलु एतेन उपायेन प्रविशन् चन्द्रो यावत् संक्रामन् संक्रामन् द्वासप्ततिं द्वासप्तति योजनानि एकपञ्चाशदेकषष्टिभागान् योजनस्य एकषष्टिभागं च सप्तधा छित्या एकं चूर्णिका भाग मकैकस्मिन् मण्डले विष्कम्भबुद्धिं निवर्द्धयन् निवर्द्ध यन् द्वे द्वे त्रिंशदयोजनशते परिश्यबुद्धिं निवर्द्धयन् निवर्द्धयन सर्वाभ्यन्तरं मण्डल गसंक्रम्य चारं चाति ॥ सू० १३ ॥
टीका-'सव्वन्भंतरे णं भंते ! चंदमंडले' सर्वाभ्यन्तरं खलु भदन्त ! चन्द्रमण्डलम् तत्र सर्वेभ्यो मण्डलेभ्योऽभ्यन्तरं यदपेक्षया अन्यद् अन्तरं न भवेत् तादृशं चन्द्रमण्डलमित्यर्थः 'केवइयं आयामविक्खंभेणं' कियदायामविष्कम्भेण-कियत्प्रमाणकाभ्यामायामविष्कम्भाभ्याम्-दैर्ध्य विस्ताराभ्या मित्यर्थः, तथा-'के इयं परिक्खेदेणं पन्नत्ते' कियता-कियत्प्रमाणकेन परिक्षेपेण-परिधिना प्रज्ञप्त-कथित मिति प्रश्न: भगवानाह-'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'णवणउइं जोयण सहस्साई' नवनवति योजनसहस्राणि 'छच्च चत्ताले. जोयणसए' षट् च चत्वारिंशद्यो जनशतानि चत्वारिंशदधिकानि षड्योनशतानीत्यर्थः 'आयामविक्खंभेणं' आयामविष्कम्भाभ्यां दैर्ध्यविस्ताराभ्यामित्यर्थः, सर्वाभ्यन्तरं चन्द्रमण्डलं नवनवतियोजनसहस्राणि चत्वारिंशदधिक षड्योजनशतानि ९९६४• आयामवि
सर्वाभ्यन्तरादिमंडलायामादि द्वार कथन'सब्वन्भंतरे णं भंते ! चंदमंडले केवइयं आयामविखंभेणं केवइयं परिक्खेघेणं पण्णत्ते' इत्यादि.
टीकार्थ-इस सूत्र द्वारा गौतमस्वामी ने प्रभु से ऐसा पूछा है-'सयभंतरेणं भंते चंदमंडले' हे भदन्त जो सर्वाभ्यन्तर चन्द्रमण्डल है वह लम्बाई चौडाई में कितने प्रमाण वाला है तथा इसका परिक्षेप-परिधि कितनी है, इसके उत्तर में प्रभु कहते हैं-'गोयमा! णवणउइंजोयणसहस्साई छच्च चत्ताले जोयणसए' हे गौतम ! सर्वाभ्यन्तर जो चन्द्र मण्डल है वह ९९६४० योजन की 'आयाम विक्खंभेणं पण्णत्ते' लम्बाई चौडाइवाला है तथा 'तिणिय जोयणससयहस्साई
સર્વાત્યંતરાદિમલાયામાદિકાર કથન'सव्यभंतरेणं भंते ! चंदमंडले केवइयं आयामविखंभेणं केवइयं परिक्खेवेणं पण्णत्ते' इ.
साथ-सा सूत्र : गौतमस्वामी प्रभुने सेवी शत प्रश्न छ, 'सव्व. भंतरेणं णं भंते ! चंदमडले' मतसर्वात्य तर यन्द्रमण छ मतमा પહોળાઈમાં કેટલા પ્રમાણવાળે છે? તેમજ અને પરિક્ષેપ-એટલે કે આની પરિધિ-કેટલી छे १ सेना Vanwi प्रभु ४९ छ-'गोयमा ! णवणउइं जोयणसहस्साई छच्च चत्ताले जोयमसर' गौतम ! Aaleयत२ २ यन्द्रभ3 छ ते ८६४० योनी आयाम
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org