________________
जम्बूद्वीपप्राप्तिको सट्ठिभागं च सत्तहा छेत्ता पंच चुणिया भागे आयामविक्खंभेणं तिण्णि य जोयणसयसहस्साइं अट्रय पणपणे जोयणसए परिक्खेवेणं, एवं खलु एएणं उवाएणं पविसमाणे चंदे जाव संकममाणे संकममाणे बावतरि बावत्तरि जोयणाई एगावणं एगसद्विभाएँ जोयणस्स एगसद्विभागं च सत्तहा छेत्ता एगं चुणियामागं एगमेगे मंडले विक्खंभबुद्धिं णिबुद्धेमाणे णिबुद्धेमाणे दो दो तीसाइं जोयणसयाई परिरयबुद्धिं गिबुद्धेमाणे णिबुद्धेमाणे सव्वब्भंतरं मंडलं उवसंकमित्ता चारं चरइ ति, ॥सू० १३॥ ... छाया-सर्वाभ्यन्तरं खलु भदन्त ! चन्द्रमण्डलं कियदायामविष्कम्भेण कियत्परिक्षेपेण प्रज्ञप्तम् ? गौतम ! नवनवति योजनसहस्राणि षट् च चत्वारिंशद्योज नशतानि आयाम विष्कम्भेण त्रीणि च योजनशतसहस्राणि पञ्चदशयोजनसहस्राणि एकोननवति च योजनानि किश्चिद विशेषाधिकानि परिक्षेपेण प्रज्ञप्तम् ! अभ्यन्तरानन्तरं सैव पृच्छा, गौतम ! नवनवति योजनसहस्राणि सप्त च द्वादशोत्तरयोजनशताति एकपश्चाशचैक षष्टिभागान योजनस्य, एकषष्टिभागं च सप्तधा छिस्वा एकं चूर्णिकाभाग मायामविष्कम्भेण, त्रीणि प योजनशतसहस्राणि पञ्चदशसहस्राणि त्रीणि चैकोनविंशति योजनशतानि किञ्चिद्विशेषाधिकानि परिक्षेपेण असन्तरतृतीयं बुलु गावद प्रज्ञप्तम्। गौतम ! नवनवति योजनसहस्राणि सप्त च पश्चाशीति योजनशतानि एकचत्वारिंशच्चैकषष्टि भागान् योजनस्य एकषष्टिभागं च सप्तधा छित्त्वा द्वौ च चूणिकाभागौ आयामविष्कम्भेण, त्रीणि च योजन शतसहस्राणि पश्चदश योजसहस्राणि पश्च चैकोनपश्चाशद् योजनशतानि किश्चिद्विशे. षाधिकानि परिक्षेपेणेति । एवं खलु एतेन उपायेन निष्क्रामन् चन्द्रो यावत् संक्रामन् संक्रा. मन् द्वासप्तति व सप्तति योजनानि एकपश्चाशच्चै कषष्टिभागान् योजनस्य एकषष्टिभागं च सप्तधा छित्वा ए च चर्णिकामाग मेकै कस्मिन् मण्डले विष्कम्भ बुद्धिमभिवर्द्धयन् अभिवर्धयन् द्वे द्वे विशद् योजनशते परिस्यबुद्धिमभिवर्तयन् अभिवर्तयन् सर्वबाह्य मण्डल मुपसंक्रम्य चारं चरति । सर्ववाद्यं खलु भदन्त ! चन्द्रमण्डलं कियदायामविष्कम्भेण कियत् परिक्षेपेग प्रज्ञप्तम् ? गौतम ! एक योजनशतसहस्रं षट् षष्टि योजनशतानि आयामविष्कम्भेण, त्रीणि च योजनशतसहस्राणि अष्टादशसहस्राणि त्रीणि च पञ्चदशोत्तर णि योजनशतानि परिक्षेपेण । बाह्यानन्तरं खलु पृच्छा, गौतम ! एकं योजनशतसहस्रं पञ्चसप्ताशीर्ति योजनशतानि नव चैकपष्टिभागान् योजनस्य, एकषष्टिभागं च सप्तधा छित्त्वा पट् चूर्णिा भागान् आयामविष्कम्भेण, त्रीणि च योजनशतसहस्राणि अष्टादशसहस्राणि पश्चाशीति च योजनानि परिक्षेपे । बाह्यतृतीयं खलु भदन्त ! चन्द्रमण्डलं यावत् प्रज्ञप्तम् ? गौतम ! एकं योजनशतसहस्रं, पञ्च च चतुर्दशोत्तराणि योजन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org